한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"मात्रायाः अनुसरणं" इत्यस्मात् "गुणवत्ता अनुसरणम्" इति सामरिकपरिवर्तनेन विपण्यस्य ध्यानं आकृष्टम् अस्ति । शङ्घाई-आन्टी-संस्थायाः प्रभारी व्यक्तिः दर्शितवान् यत् नूतन-चाय-उद्योगस्य प्रवृत्तिः विशुद्धरूपेण परिमाणस्य अनुसरणं कृत्वा गुणवत्तायाः अनुसरणं प्रति गतवती, यस्य अपि अर्थः अस्ति यत् उपभोक्तृणां ध्यानं आकर्षयितुं अधिकं नवीनतायाः भेदस्य च आवश्यकता वर्तते।
बहु-ब्राण्ड्-रणनीतिः : द्विधारी खड्गस्य पक्षपाताः च
बहु-ब्राण्ड्-सञ्चालन-रणनीतिः चाय-पेय-कम्पनीनां कृते सामान्या अभ्यासः अस्ति, परन्तु सा द्विधारी खड्गः इव अपि अस्ति, यत्र अवसराः, आव्हानानि च सन्ति शङ्घाई-आन्टी इत्यनेन बहु-ब्राण्ड्-रणनीत्याः माध्यमेन ब्राण्ड्-वृद्धेः, उत्पादस्य एकरूपतायाः च समस्यानां समाधानं कर्तुं प्रयत्नः कृतः, परन्तु संसाधन-प्रकीर्णनस्य अपव्ययस्य च समस्यायाः सामना अपि अभवत्
एकतः बहु-ब्राण्ड्-रणनीतिः नूतनानां वृद्धि-वक्राणां, आदर्शानां च अन्वेषणार्थं परीक्षण-त्रुटि-तन्त्रं प्रदाति, अपरतः यदि नूतनः ब्राण्ड् पर्याप्तं भेदं न करोति तर्हि सः विपण्य-प्रतियोगितायाः दलदले पतित्वा अन्वेषयिष्यति; कठिनं उत्तिष्ठति।
शङ्घाई आन्टी इत्यस्य सामरिक अन्वेषणम् : दिनचर्याम् भङ्ग्य नवीनतां आलिंगयन्तु
mixue bingcheng, cha baidao, heytea इत्यादीनां प्रतियोगिनां सम्मुखीभूय शङ्घाई चाची स्वस्य नूतनब्राण्ड् "चायजलप्रपातः" "शंघाईकॉफी" इत्येतयोः माध्यमेन विभिन्नान् उपभोक्तृसमूहान् आकर्षयितुं एकं सफलताबिन्दुं अन्विष्यति
"कुडी १०० मीटर् अन्तः अस्ति" इति रणनीतिः चायपेयकम्पनीनां विस्तारं कॉफीविपण्ये करोति, कम्पनीयाः कृते नूतनाः विकासदिशाश्च आनयति च ।
तस्मिन् एव काले शङ्घाई आन्टी अपि सक्रियरूपेण बाजारविश्लेषणस्य शोधं कुर्वती अस्ति, उपभोक्तृणां प्राधान्यानि प्रतियोगिनां रणनीतयः च अवगन्तुं प्रयतते, सम्भाव्यविपण्यखण्डान् च अन्वेषयति। विपण्यसंशोधनस्य माध्यमेन ते उपभोक्तृणां आवश्यकताः अधिकतया अवगन्तुं शक्नुवन्ति तथा च अधिकसटीकानि उत्पादस्थापनं विपणनरणनीतयः च अन्वेष्टुं शक्नुवन्ति।
सारांशः - नूतनानि भङ्गबिन्दून् अन्वेष्टुं कुञ्जी
शाङ्घाई-आन्टी अद्यापि चाय-विपण्ये आव्हानानां सामनां करोति, परन्तु तस्य भविष्यस्य विकासे विश्वासेन परिपूर्णा अस्ति । दीर्घकालीनसफलतां प्राप्तुं शङ्घाई आन्टी इत्यस्याः नूतनानां ब्राण्ड्-रणनीतीनां विस्तारस्य च अवसरानां अन्वेषणं निरन्तरं कर्तुं आवश्यकता वर्तते । बहु-ब्राण्ड्-रणनीत्याः गुणवत्तायाः अनुसरणपर्यन्तं हुशाङ्ग-आन्टी इत्यनेन स्वस्य प्रतिस्पर्धां प्रदर्शितवती, विपण्यां नूतना जीवनशक्तिः च प्रविष्टा अस्ति