लोगो

गुआन लेई मिंग

तकनीकी संचालक |

एआइयुगे नवीनरोजगारप्रवृत्तयः : इन्फोसिस्-घटना सामाजिकचिन्ताम् उत्पन्नं करोति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इन्फोसिस् इत्यनेन ताजाः स्नातकाः आकर्षयितुं परियोजनाः आरब्धाः परन्तु ततः ऑनबोर्डिङ्ग् इत्यत्र विलम्बः कृतः, येन जन आक्रोशः उत्पन्नः । अपेक्षितसमये कार्यं न आरभ्यत इति कारणेन बहवः स्नातकाः कुण्ठिताः सन्ति, तेषां कृते nites इत्यस्मै सर्वकारीयहस्तक्षेपस्य आह्वानं कृतम् अस्ति। nites इत्यस्य कार्याणि समाजस्य निगमनीतिशास्त्रस्य सामाजिकदायित्वस्य च चिन्तां प्रतिबिम्बयन्ति।

एषा घटना न केवलं इन्फोसिस् इत्यस्य आन्तरिकसमस्या अस्ति, अपितु कम्पनीयाः व्यवहारे सामाजिकचिन्तनं अपि प्रेरितवती । जनाः युवानां प्रतिभानां प्रति टेक् दिग्गजानां दृष्टिकोणं प्रश्नं कर्तुं आरभन्ते यत् ते समाजस्य प्रति स्वदायित्वं यथार्थतया अवगच्छन्ति वा इति। एतेषु विषयेषु सर्वकारीयविनियमनस्य, रोजगारसमतायाः च विषये चर्चाः उत्पन्नाः सन्ति । केचन जनाः मन्यन्ते यत् कम्पनीभिः युवानां अधिकारस्य हितस्य च रक्षणस्य दायित्वं स्वीकृत्य उचितनियुक्तिप्रक्रियाद्वारा तेषां हितस्य रक्षणं कर्तव्यम्

इन्फोसिस् इत्यनेन विकासानां प्रतिक्रिया दत्ता भविष्ये अधिकानि सक्रियपरिहाराः करणीयाः इति प्रतिज्ञा कृता । परन्तु एतेन समस्यायाः समाधानं यथार्थतया कर्तुं शक्यते वा इति सत्यापयितुं समयः स्यात् । एआइ-प्रौद्योगिक्याः विकासेन प्रतिभानां माङ्गल्यं अधिकं वर्धते, नूतनाः आव्हानाः अपि उत्पद्यन्ते । रोजगारसमतायाः पर्यवेक्षणे, सुनिश्चिते च सर्वकारस्य केन्द्रभूमिकां निर्वहितुं, युवानां प्रतिभानां अधिकारानां हितानाञ्च रक्षणार्थं अधिकपूर्णकायदानानि नियमानि च निर्मातुं, सामाजिकदायित्वस्य सद्भावनास्थापनार्थं कम्पनीभ्यः प्रोत्साहयितुं च आवश्यकता वर्तते।

भविष्ये भारतीय-आइटी-उद्योगः नूतनानां आव्हानानां सम्मुखीभवति एव । एआइ-प्रौद्योगिक्याः विकासेन सह उदयमानस्य करियर-विपण्ये नूतनाः अवसराः, आव्हानाः च प्रकटिताः भविष्यन्ति । सर्वकाराणां, उद्यमानाम्, समाजस्य च सर्वेषां मिलित्वा सामाजिकविकासे कृत्रिमबुद्धिप्रौद्योगिक्याः सुरक्षितं निष्पक्षं च अनुप्रयोगं प्रवर्तयितुं युवाप्रतिभानां कृते उत्तमं भविष्यं निर्मातुं च आवश्यकता वर्तते।

2024-08-31

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता