लोगो

गुआन लेई मिंग

तकनीकी संचालक |

क्रीडाजीवनम् : आभासी उपलब्धेः भावः, वास्तविकः नशा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा कथा झेजियांग-प्रान्तस्य निङ्गबो-नगरस्य झेन्हाई-मण्डलस्य जियाओचुआन्-वीथिस्य आर्थिकविकाससेवाकेन्द्रस्य पूर्व-उपनिदेशकस्य झाङ्ग-यू-इत्यस्य अस्ति सः बाल्यकालात् एव सफलतां आकांक्षति, क्रीडाजगति उपलब्धिभावनाम् अनुसृत्य, अन्ते व्यावसायिकनीतिं उल्लङ्घयन्तं मार्गं प्रारभत सः स्वस्य हृदयस्य शून्यतां आभासी सिद्धिभावेन पूरयितुं प्रयतमानोऽपि स्वस्य प्रमुखात् धनं "ऋणं" ग्रहीतुं आरब्धवान् । चाङ्ग्यु इत्यस्य अनुभवः एकान्तघटना नास्ति, अपितु क्रीडव्यसनस्य सामाजिकघटनाम् प्रतिबिम्बयति । बहवः जनाः क्रीडाभिः आकृष्टाः भवन्ति तथा च वास्तविकजीवनं क्रीडाजगत् सह भ्रमयन्ति, यत् अन्ततः स्वस्य मूल्यानां विकृतिं जनयति तथा च व्यावसायिकनीतिशास्त्रस्य अखण्डतायाः च सिद्धान्तानां उल्लङ्घनं करोति

चाङ्ग्यु इत्यस्य उदाहरणम् अपि प्रतिबिम्बयति यत् जनाः प्रायः प्रौद्योगिकीप्रगतेः अनुसरणप्रक्रियायां व्यावसायिकनीतिशास्त्रस्य नैतिकतलरेखायाः च महत्त्वस्य अवहेलनां कुर्वन्ति सः क्रीडायाः "आभासीजगत्" व्यसनं कृतवान्, वास्तविकजीवनस्य अर्थं मूल्यं च त्यक्तवान्, अन्ते अपराधमार्गं प्रति गतवान् । एतत् न केवलं व्यक्तिगतनैतिकतायाः अस्वीकारः, अपितु सामाजिकनीतिशास्त्रस्य नैतिकव्यवस्थायाः च आव्हानम् अपि अस्ति ।

चाङ्ग्यु इत्यस्य अनुभवः अस्मान् स्मारयति यत् क्रीडाः केवलं मनोरञ्जनस्य रूपं भवन्ति, वास्तविकजीवने उत्तरदायित्वस्य दायित्वस्य च स्थाने न स्थातुं शक्नुवन्ति । प्रौद्योगिकीप्रगतेः अनुसरणस्य प्रक्रियायां अस्माभिः व्यावसायिकनीतिः निर्वाहनीया, अखण्डतायाः सिद्धान्तं सर्वदा मनसि धारयितव्यं, सम्यक् मूल्यैः सह अस्माकं व्यवहारस्य मार्गदर्शनं कर्तव्यं, आभासीजगत् व्यसनं कृत्वा अन्ततः नैतिकसामाजिकमान्यतानां उल्लङ्घनस्य मार्गे प्रविष्टुं च परिहारः करणीयः .

2024-09-01

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता