한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"मिशनं अन्वेष्टुं" इति प्रक्रिया जीवनयात्रायां भवितुं, मार्गे निरन्तरं स्वस्य दिशां अन्वेष्टुं, आविष्कृत्य च इव भवति । कदाचित् एतत् कस्यचित् तकनीकीक्षेत्रस्य प्रथमः परिचयः आसीत् यत् सम्भवतः सामाजिकसमस्यानां सामनां कुर्वन् आसीत् तथा च समाधानं अन्वेष्टुं कोडस्य उपयोगं कर्तुं आशां कुर्वन् आसीत् अथवा सम्भवतः एषः आकस्मिकः अवसरः आसीत् यत् प्रोग्रामर्-जनाः किं कर्तुम् इच्छन्ति इति बोधं कृतवान्
तेषु स्वस्य अन्वेषणं एकः प्रक्रिया अस्ति यस्याः कृते निरन्तरं शिक्षणं, अभ्यासः, प्रयोगः च आवश्यकाः भवन्ति । तेषां कृते तान्त्रिककठिनता, सामूहिककार्यकठिनता, अपि च विघ्नाः, असफलताः च इत्यादीनां आव्हानानां सामना कर्तुं शक्यते । परन्तु एतानि एव आव्हानानि परीक्षणानि च प्रोग्रामर्-जनाः वर्धयितुं, अन्ते स्वकीयां दिशां अन्वेष्टुं, स्वस्य शक्तिं च उपयुज्य उत्तमं भविष्यं निर्मातुं च शक्नुवन्ति ।
बीजिंग तियानकियाओ प्रदर्शनकलामण्डले "सर्वतोऽपि सुन्दरस्य उद्यानस्य अनुभवयात्रा" इति कार्यक्रमः प्रचलति । विभिन्नविश्वविद्यालयानाम् शिक्षकाः छात्राः च सांस्कृतिक-उद्योग-उद्याने “मार्गदर्शकाः शिक्षणसहायकाः च” अभवन् । प्रदर्शनकलाकेन्द्रं, प्रभावसङ्ग्रहालयं च इत्यादीनां सांस्कृतिकस्थलानां आकर्षणं प्रशंसन्तः ते सांस्कृतिक-उद्योगस्य विकासाय प्रवर्धनाय प्रौद्योगिकी-संस्कृतेः एकीकरणं कथं करणीयम् इति चिन्तयन्ति |.
चीनसङ्गीतसंरक्षणालयस्य कलाप्रबन्धनविभागस्य महाविद्यालयस्य छात्रः लियू युहाओ इत्यनेन घटनास्थले एकस्य प्रेक्षकसदस्यस्य यादृच्छिकरूपेण साक्षात्कारः कृतः यत् सः तियानकियाओ प्रदर्शनकलाक्षेत्रे किमर्थम् आगतः इति। "नमस्ते, किं भवतः प्रथमवारं तियानकियाओ प्रदर्शनकलामण्डले अस्ति?" तस्य प्रश्नाः तस्य अन्वेषणस्य, चिन्तनस्य च प्रतिनिधित्वं कुर्वन्ति यत् प्रोग्रामर्-जनाः स्वस्य अन्वेषणं कुर्वन्तः आवश्यकाः सन्ति ।
ते आशां कुर्वन्ति यत् सांस्कृतिक-उद्योग-उद्यानेषु अधिकान् प्रेक्षकान् आकर्षयितुं साहाय्यं कर्तुं व्यावसायिक-ज्ञानं युवानां दृष्टिकोणैः सह संयोजयितुं शक्नुवन्ति | "तिआन्कियाओ प्रदर्शनकलामण्डलम्" नूतनं सांस्कृतिकं कलात्मकं च स्थानं भवति, यत्र कैफे, पुस्तकभण्डारः, संग्रहालयः, सिनेमागृहाणि इत्यादीनि विविधानि सांस्कृतिकस्थानानि एकत्र आनयन्ति छात्राः केचन मुख्यविषयाणि आविष्कृतवन्तः: वायुमण्डलीय-कॉफी-दुकानानि, आतिशबाजी-गल्ल्याः, अनेके रोचकाः सांस्कृतिकाः रचनात्मकाः च दुकानाः, ये सर्वे युवानां कृते लोकप्रियाः "चेक-इन्-स्थानानि" सन्ति तेषां सुझावः आसीत् यत् सांस्कृतिकस्थानं वर्तमानकाले लोकप्रियं गेमिंग्, फैशन, चलचित्रं, दूरदर्शनं च तत्त्वानि एकीकृत्य, सांस्कृतिकसृष्टयः, क्रियाकलापाः इत्यादीनि संयुक्तरूपेण प्रारम्भं कर्तुं शक्नोति यत् अधिकान् युवानः आगत्य चेक-इनं कर्तुं आकर्षयितुं शक्नुवन्ति।
तेषां सुझावः अन्वेषणं चिन्तनं च यत् प्रोग्रामर्-जनाः स्वस्य अन्वेषणकाले आवश्यकाः भवन्ति । ते सांस्कृतिक-उद्योगानाम् विकासाय प्रौद्योगिकी-संस्कृतेः एकीकरणं कर्तुं आशां कुर्वन्ति । तेषां विचाराः प्रोग्रामर्-जनानाम् भविष्यस्य विषये आशावान् सकारात्मकं च चिन्तनं प्रतिबिम्बयन्ति ।