한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विगतकेषु वर्षेषु चीनस्य एकशृङ्गमञ्चसाझेदारीविपण्ये स्पर्धा तीव्रा अभवत् तथापि यथा यथा उपभोक्तृ-अन्तर्जालस्य परिपक्वता भवति तथा तथा चीनीय-एकशृङ्ग-कम्पनयः कृत्रिमबुद्धिः, उन्नतनिर्माणं, औद्योगिक-अन्तर्जालम् इत्यादिषु अधिकप्रतिस्पर्धात्मकक्षेत्रेषु गन्तुं आरब्धाः सन्ति तस्मिन् एव काले अमेरिकी-एकशृङ्ग-कम्पनयः अपि भिन्न-भिन्न-विकास-प्रवृत्तयः दर्शयन्ति, विशेषतः वित्तीय-प्रौद्योगिकी, संजाल-उपकरणं, सॉफ्टवेयर-सेवाः, चिकित्सा-स्वास्थ्यं च क्षेत्रेषु विकासस्य अवसरान् प्राप्नुवन्ति परन्तु अमेरिकी उद्यमपुञ्जविपण्ये मन्दता दृश्यते, उद्यमनिवेशकानां संख्या, तेषां निधिपरिमाणं च न्यूनीभवति
चीनस्य एकशृङ्गपारिस्थितिकीविज्ञानस्य अमेरिकनस्य एकशृङ्गपारिस्थितिकीविज्ञानस्य च परिवर्तनस्य अन्तरं ततोऽपि स्पष्टम् अस्ति । एकतः अमेरिकन-एकशृङ्ग-कम्पनयः सेवा-उन्मुख-अनुप्रयोगेषु अधिकं ध्यानं ददति, चीनीय-एकशृङ्ग-कम्पनयः प्रौद्योगिकी-नवीनीकरणे, कठिन-प्रौद्योगिकी-क्षेत्रेषु च अधिकं ध्यानं ददति अपरपक्षे चीनस्य एकशृङ्गपारिस्थितिकीतन्त्रे अपि विपण्यस्पर्धा अधिका अस्ति । परन्तु चीनीय-एकशृङ्ग-कम्पनयः व्यापार-नवीनीकरणस्य पर्यवेक्षणे पूर्वतः केचन पाठाः ज्ञातवन्तः, अमेरिका-देशस्य तुलने तेषां जोखिम-प्रबन्धनं नियन्त्रणं च तुल्यकालिकरूपेण उत्तमम् अस्ति
विदेशेषु एकशृङ्गविपण्ये मन्दतायाः समये अपि चीनदेशस्य एकशृङ्गाः अद्यापि ठोसवृद्धिप्रवृत्तिं धारयन्ति । चीनस्य एकशृङ्गपारिस्थितिकीतन्त्रस्य उदयं सर्वकारः विपण्यं च संयुक्तरूपेण प्रवर्धयन्ति तथा च सामरिक-उदयमान-उद्योगेषु निरन्तरं समर्थनं प्राप्नुवन्ति। चीनदेशस्य एकशृङ्गकम्पनीनां भविष्यविकासाय अपि एतत् महत्त्वपूर्णं कारकम् अस्ति ।
परन्तु विपण्यस्य मन्दतायाः, तीव्रप्रतिस्पर्धायाः च सह उद्यमिनः स्वस्य प्रतिस्पर्धात्मकतायाः विषये अधिकं ध्यानं दातुं, निरन्तरं स्वव्यापारप्रतिमानानाम् अनुकूलनं कर्तुं, लाभप्रदतां च सुधारयितुम् आवश्यकम् अस्ति केवलं ते एकशृङ्गाः ये निरन्तरं नवीनतां कर्तुं, स्वव्यापारप्रतिमानानाम् अनुकूलनं कर्तुं, लाभप्रदतां च सुधारयितुं शक्नुवन्ति, ते एव भविष्ये स्पर्धायां विशिष्टाः भवितुम् अर्हन्ति ।
भविष्यं प्रति पश्यन् घरेलुप्रतिस्थापनक्षमतानां विदेशीयक्षमतानां च नवीनपीढी एकशृङ्गपारिस्थितिकीशास्त्रे प्रमुखकारकाः भविष्यन्ति तथा च वैश्विकएकशृङ्गपारिस्थितिकीप्रतिमानस्य परिवर्तनं प्रवर्धयिष्यन्ति। तस्मिन् एव काले वैश्विक-उदयमान-प्रौद्योगिकी-अनुप्रयोगेषु व्यावसायिक-नवीनीकरणेषु च अस्माकं ध्यानं दातव्यं, तथा च लोकप्रिय-उद्योगेषु अतिक्षमतायाः, अत्यधिक-प्रचारस्य च जोखिमानां निवारणं कथं करणीयम् इति च |.