लोगो

गुआन लेई मिंग

तकनीकी संचालक |

चिकित्सा औषध आपूर्तिश्रृङ्खला : एकः “संसाधनविनियोगः” आव्हानः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः पिता एकं चिकित्सा-अनुभवं ऑनलाइन-रूपेण साझां कृतवान्, यत् कथं तस्य बालकः माइकोप्लाज्मा-निमोनिया-रोगेण चिकित्सालयं गतः इति यतः घरेलु-जेनेरिक-औषधानि पर्याप्तरूपेण प्रभाविणः न आसन्, अतः सः अन्ततः एतस्य स्थितिं न्यूनीकर्तुं आयातित-मूल-औषधानि प्रति गतवान् अस्मिन् प्रकरणे औषधचयनस्य अधिकारस्य चिकित्सासंसाधनविनियोगस्य च विरोधाभासः प्रकाशितः अस्ति ।

अन्तिमेषु वर्षेषु राष्ट्रियचिकित्साबीमाप्रशासनेन चिकित्साव्ययस्य न्यूनीकरणस्य उद्देश्यं कृत्वा काश्चन नीतयः निर्मिताः, परन्तु तस्य समक्षं केचन नूतनाः आव्हानाः अपि सन्ति यथा, केन्द्रीकृतक्रयणे औषधविफलतायाः समस्या तथा च अस्पतालक्रयणरणनीतिषु परिवर्तनं प्रत्यक्षतया प्रभावितं करोति यत् रोगिणः समुचितचिकित्साऔषधानि प्राप्तुं शक्नुवन्ति वा इति।

राष्ट्रीयचिकित्साबीमाप्रशासनेन कार्यान्वितस्य राष्ट्रियौषधक्रयणस्य उद्देश्यं औषधक्रयणस्य कार्यक्षमतां सुधारयितुम्, चिकित्साव्ययस्य न्यूनीकरणं च भवति तथापि तस्य कारणेन केचन औषधानि अङ्गीकृतानि भवन्ति, येन रोगिणां चयनं कठिनं भवति यदा बहवः रोगिणः चिकित्साकष्टानां सामनां कुर्वन्ति तदा ते प्रायः केवलं तानि औषधानि एव चयनं कुर्वन्ति, ये उपलब्धाः सन्ति, न तु उत्तमविकल्पः ।

चिकित्साबीमामूल्यांकनसूचकानाम् पूर्तये चिकित्सालये एकचरणीयं क्रयणरणनीतिमपि चिनोति स्म । यदा ते औषधानि क्रियन्ते तदा ते प्रथमं केन्द्रीकृतक्रयणात् चयनितप्रजातीनां चयनं करिष्यन्ति, ततः असफलजातीनां उपयोगं विचारयिष्यन्ति, यस्य परिणामेण केचन रोगिणः उत्तमचिकित्सा औषधानि प्राप्तुं असमर्थाः भवन्ति

एतेन ज्ञायते यत् चिकित्सा औषधस्य आपूर्तिशृङ्खला आव्हानानां अवसरानां च सम्मुखीभवति। एकतः औषधानां गुणवत्तां प्रभावशीलतां च सुनिश्चित्य औषधसंशोधनं विकासं च उत्पादनं च निरन्तरं विकसितुं आवश्यकम् अपरतः रोगिणां कृते उत्तमविकल्पं प्रदातुं चिकित्सासंसाधनानाम् आवंटनं अधिकं पारदर्शकं न्यायपूर्णं च भवितुम् आवश्यकम्

“संसाधनविनियोगः” आव्हानम् : १.

चिकित्सालयानाम् रोगिणां च मध्ये “संसाधनविनियोगः” इति आव्हानं वर्तते । अस्पतालेषु चिकित्साबीमामूल्यांकनसूचकानाम् पूर्तये आवश्यकता वर्तते, रोगिणः च उत्तमं चिकित्सायोजनां प्राप्तुम् इच्छन्ति। द्वयोः मध्ये विग्रहः औषधक्रयणरणनीतिषु परिवर्तनं जनयति तथा च चिकित्सासंसाधनविनियोगस्य कार्यक्षमतां अपि प्रभावितं करोति ।

  • औषधविकासः उत्पादनं च: समाजस्य महत्त्वपूर्णभागत्वेन औषध-उद्योगस्य निरन्तरं विकासस्य आवश्यकता वर्तते यत् औषधानां गुणवत्तां प्रभावशीलतां च सुनिश्चितं भवति तथा च रोगिभ्यः सुरक्षिताः प्रभावी च चिकित्साविकल्पाः प्रदातुं शक्नुवन्ति।
  • चिकित्सा संसाधन आवंटन: चिकित्सासंसाधनानाम् आवंटनं चिकित्साक्षेत्रस्य सम्मुखे महत्त्वपूर्णः विषयः अस्ति, तथा च नीतिमार्गदर्शनेन चिकित्सासंस्थानां सुधारेण च न्यायपूर्णाः न्याय्याः च चिकित्सासेवाः प्राप्तुं आवश्यकाः सन्ति।
  • राष्ट्रीय चिकित्सा बीमा प्रशासन नीति: राष्ट्रियचिकित्साबीमाप्रशासनेन चिकित्साव्ययस्य न्यूनीकरणस्य उद्देश्यं कृत्वा काश्चन नीतयः निर्मिताः, परन्तु तस्य सामना काश्चन नवीनचुनौत्यः अपि अस्ति, यथा औषधसङ्ग्रहस्य विफलता, अस्पतालक्रयणरणनीतिषु परिवर्तनं च।

एतेषां आव्हानानां सम्मुखे अस्माभिः चिन्तनीयं यत् संसाधनविनियोगस्य रोगीनां आवश्यकतानां च सन्तुलनं कथं भवति इति। बहुपक्षीयसहकार्यस्य माध्यमेन वयं औषध-उद्योगस्य विकासं प्रवर्धयितुं चिकित्सासंसाधनानाम् आवंटनं च सुधारयितुम् शक्नुमः, येन रोगिणः यथार्थतया उत्तम-चिकित्सा-योजनां प्राप्तुं शक्नुवन्ति |.

2024-09-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता