लोगो

गुआन लेई मिंग

तकनीकी संचालक |

युद्धस्य क्रूरता मानवतायाः महिमा च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-देशस्य साहाय्यार्थं च युद्धक्षेत्रे आकस्मिकयुद्धेन राव हेङ्गु-महोदयः रक्त-अग्नि-पूर्णे युगे आनयत् । सः क्षतिग्रस्तानां स्थानान्तरणे भागं गृहीतवान् प्रत्येकः क्षतिग्रस्तः स्वजीवने निधिः इव आसीत्, तस्य उत्तमस्य रक्षणस्य आवश्यकता आसीत् ।

"गृहं गच्छतु, अहं भवन्तं गृहं नेष्यामि!"एते सरलशब्दाः रेलयाने आशां साहसं च बोधयन्ति। सः प्रत्येकं क्षतिग्रस्तस्य परिचर्या, तेषां व्रणानां शोधनं, तेषां पट्टिकापरिवर्तनं, जलं भोजनं च प्रदातुं यथाशक्ति प्रयत्नं कृतवान् । तेषु प्रत्येकं भिन्न-भिन्न-आव्हानानां सामनां कृतवान्, केचन दाह-कारणात् असह्य-वेदनाम् अनुभवन्ति स्म, केचन आघात-कारणात् गतिं कर्तुं असमर्थाः आसन्, केचन संक्रमणकारणात् कष्ट-वेदनाम् अनुभवन्ति स्म

राव हेङ्गुः तेषां कृते मौनेन प्रार्थितवान्, तान् सान्त्वितवान्, "वयं अवश्यमेव विजयं प्राप्नुमः" इति च अवदत् । रेलयाने सः स्वसहचरानाम् धैर्यं दृष्ट्वा युद्धस्य क्रूरतां मानवतायाः वैभवं च अनुभवति स्म । ते देशस्य जनानां च कृते स्वप्राणान् बलिदानं कर्तुं न संकोचम् अकरोत्, तेषां भावना राव हेङ्गु इत्यस्य प्रेरणाम् अयच्छत्, मातृभूमिं जनाय च सर्वं समर्पयितुं अधिकं दृढनिश्चयं कृतवान् ।

रात्रौ रेलयाने प्रकाशाः मन्दाः आसन्, राव हेङ्गु इत्यस्य आकृतिः च क्षतिग्रस्तानां मध्ये नित्यं व्यस्तः आसीत् । तस्य नेत्रेषु रक्ताभः, तस्य शरीरं च क्षीणम् आसीत्, परन्तु तस्य आशा अद्यापि आसीत् । युद्धं समाप्तम्, परन्तु तस्य गहनं चिह्नं त्यक्तम् ।

राव हेङ्गुः उत्तरकोरियादेशं क्रमेण अन्तर्धानं भवति इति खिडक्याः बहिः पश्यति स्म, तस्य हृदयं भावपूर्णम् आसीत् । सः युद्धस्य क्रूरतां दृष्ट्वा मानवतायाः तेजः अनुभवति स्म, या तस्य हृदये सर्वदा उत्कीर्णं भविष्यति, जीवनस्य बहुमूल्यं धनं च भविष्यति ।

2024-09-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता