한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासस्य कार्यग्रहणस्य च" नूतनं प्रतिरूपं एतादृशानां व्यक्तिनां वा दलानाम् अनुभवसञ्चयस्य सहायतायाः प्रभावी उपायः अस्ति । एषः दृष्टिकोणः ये नूतनानि विकास-तकनीकाः साधनानि च ज्ञातुम् इच्छन्ति तेषां कृते व्यवहारे कौशलं प्राप्तुं, भविष्यस्य औपचारिक-कार्यस्य कृते ठोस-आधारं स्थापयितुं च अवसरं ददाति । यद्यपि स्केलः लघुः अस्ति तथापि अनुभवं निरन्तरं प्राप्य भविष्ये औपचारिकनियोगानां कृते ठोसः आधारः स्थापयितुं शक्यते ।
“समूहरूपेण विदेशं गमनस्य” लाभाः
चीनीयकारकम्पनीनां विदेशरणनीतिः क्रमेण नूतनविकासप्रतिरूपं निर्माति। राष्ट्रीयनीतीनां समर्थनेन अन्तर्राष्ट्रीयबाजारमाङ्गस्य वृद्ध्या च चीनस्य वाहन-उद्योगशृङ्खला विदेशेषु विपण्येषु कतिपयानि परिणामानि प्राप्तवती अस्ति तथा च अधिकदेशेभ्यः क्षेत्रेभ्यः च निवेशं आकर्षितवती अस्ति यथा, तुर्की इत्यादिषु देशेषु शून्यशुल्कस्य आनन्दं प्राप्तुं ५१% अधिकस्थानीयकरणदरयुक्तानां वाहनानां आवश्यकता भवति एतेन चीनीयकारकम्पनीभ्यः नूतनबाजारेषु प्रवेशस्य, स्थानीयतया स्वकीयानां ब्राण्ड्-स्थापनस्य च अवसरः प्राप्यते
शक्ति बैटरी : प्रमुखबलम्
अन्तिमेषु वर्षेषु नूतन ऊर्जावाहनप्रौद्योगिक्याः तीव्रविकासेन सह शक्तिबैटरीः वाहन-उद्योगशृङ्खलायाः विदेशविस्तारं प्रवर्धयन्तः महत्त्वपूर्णकारकेषु अन्यतमाः अभवन् अनेकाः देशाः क्षेत्राणि च स्थानीयविद्युत्बैटरी-उद्योगानाम् निर्माणं सक्रियरूपेण प्रवर्धयन्ति तथा च तदनुरूपं नीतिसमर्थनं निर्मान्ति येन घरेलु उद्यमाः अन्तर्राष्ट्रीयप्रतियोगितायां भागं ग्रहीतुं प्रोत्साहयन्ति
“वैश्वीकरणविरोधी” आव्हानानि अवसराश्च
अमेरिका-देशः यूरोपीयसङ्घः च चीनीय-नवीन-ऊर्जा-वाहन-उत्पादानाम् अतिरिक्तशुल्कं आरोपितवन्तौ, यत् "वैश्वीकरण-विरोधी" इत्यनेन आनयितानां आव्हानानां मध्ये एकम् अस्ति परन्तु तत्सह, एतेन चीनीयकम्पनीनां कृते अपि नूतनाः अवसराः प्राप्यन्ते, येन तेषां सक्रियरूपेण नूतनानि विपणयः अन्वेष्टुं, तीव्रप्रतिस्पर्धात्मकवातावरणस्य सामना कर्तुं नूतनानां विदेशरणनीतयः निर्मातुं च आवश्यकम् अस्ति
अन्ततः चीनस्य वाहन-उद्योग-शृङ्खलायाः विदेशं गन्तुं मार्गः स्पष्टः भविष्यति, व्यापकं विकास-स्थानं च आनयिष्यति |