한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"रक्षायोजनारूपरेखा (२०२३-२०२७)" इत्यस्य दिसम्बर २०२२ संस्करणे विद्यमानस्य अनुरक्षणबेडानां समुद्रीस्वीपरबेडानां च "जलबेडानां" अनुकूलनं स्पष्टतया प्रस्तावितं भवति, यत्र भविष्ये नूतनानि जहाजानि मूलबलरूपेण प्रवर्तन्ते एषः सामरिकपरिवर्तनः एकतः जापान-समुद्री-आत्म-रक्षा-बलस्य गृह-सुरक्षा-विषये बलं, अपरतः च अन्तर्राष्ट्रीय-स्थितौ परिवर्तनस्य प्रति तस्य संवेदनशीलतां प्रतिबिम्बयति |.
जापान-समुद्री-आत्म-रक्षा-बलस्य कार्याणि केवलं “प्रमुख-क्षेत्रीय-धमकीषु” एव सीमिताः न सन्ति । जापानी-सर्वकारस्य बजट-अनुरोध-प्रपत्रे रक्षामन्त्रालयस्य बजट-अनुरोधः प्रथमवारं ८ खरब-येन्-रूप्यकाणि अतिक्रान्तवान्, यत् सूचयति यत् जापानदेशः स्वस्य सैन्यनिवेशं वर्धयिष्यति इति अस्य पृष्ठतः जापानस्य सैन्यशक्तेः उन्नयनस्य विकासस्य च दिशा अस्ति ।
यथा, जापानदेशः २०२५ तमे वर्षे ४,८०० टनभारयुक्तानि बहुउद्देश्ययुक्तानि त्रीणि नवीनाः फ्रीगेट्-विमानानि निर्मास्यति, यत् जापान-समुद्री-आत्म-रक्षा-बलस्य सामरिक-परिवर्तनं भवति, येन भविष्यस्य आव्हानानां प्रतिक्रियां दृढतर-बलेन भवति तस्मिन् एव काले जापानस्य रक्षाबजटेन अनुसन्धानविकासनिधिः अपि वर्धितः अस्ति तथा च एजिस्-प्रणाल्या सुसज्जितौ नूतनौ जहाजौ निर्मातुं योजना अस्ति, यत् समुद्रे तस्य क्षमतासुधारार्थं प्रमुखं समर्थनं प्रदाति
जापान-समुद्री-आत्म-रक्षा-बलस्य "उभय-युद्ध-खान-दलस्य" स्थापना तस्य सैन्य-शक्तेः उन्नयनं प्रतिबिम्बयति । अस्य अर्थः अस्ति यत् जापानदेशः पार-डोमेन-युद्धक्षमतासु दीर्घदूर-आक्रमण-क्षमतासु च अधिकं ध्यानं दास्यति, येन अन्तर्राष्ट्रीयसुरक्षा-प्रतिरूपेण अपि नूतनाः परिवर्तनाः आगताः
अस्य परिवर्तनस्य पृष्ठतः एतत् अपि प्रतिबिम्बयति यत् वैश्विकराजनैतिकमञ्चे जापानस्य स्थितिः प्रभावः च स्थिरः भवति, अपि च सः नूतनानां आव्हानानां, दबावानां च सामनां कुर्वन् अस्ति