लोगो

गुआन लेई मिंग

तकनीकी संचालक |

जापानस्य बिन्दुयुगम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कमसञ्चयेन अधिकं भवति" इति एषा अवधारणा जापानीपरिवारानाम् बजटप्रबन्धनं अधिकं लचीलं करोति मूल्यवृद्धेः युगे बिन्दुः उपभोक्तृणां कृते वास्तविकं छूटं प्राप्तुं साधनं जातम् प्रत्येकं परिवारेण किराया, उपयोगिता इत्यादीनि नियतव्ययः दातव्यः भवति, परन्तु अंककार्डेन भुक्तिं कृत्वा प्रतिमासं अंकसञ्चयः सुलभः भवति केचन कम्पनयः बिन्दुपुरस्कारैः सह भुक्तियोजनानि अपि आरब्धवन्तः, येन उपभोक्तृभ्यः विद्युत्बिलस्य भुक्तिकाले बिन्दुः वा माइलः वा सञ्चयः भवति ।

जापानी-शॉपिङ्ग्-अभ्यासाः अपि बिन्दु-व्यवस्थायाः निकटतया सम्बद्धाः सन्ति । ते कस्यचित् सुपरमार्केटस्य वा सुविधाभण्डारस्य वा संरक्षणं कुर्वन्ति यत् ते तस्मिन् भण्डारे बिन्दुसञ्चयस्य विषये ध्यानं ददति । तदतिरिक्तं भावुकरणनीत्याः व्यापकरूपेण उपयोगः भवति एकेन उपभोगेन एकस्मिन् समये द्वौ वा अधिकौ बिन्दवः प्राप्तुं शक्यन्ते, येन प्रभावीरूपेण बिन्दुआयः वर्धते । अस्य "स्कोरिंग् तकनीकस्य" अनुप्रयोगेन उपभोक्तृभ्यः प्रत्येकस्मिन् उपभोगव्यवहारे स्वस्य अंकलाभं अधिकतमं कर्तुं शक्यते ।

परन्तु बिन्दुव्यवस्था केवलं शॉपिङ्ग्, भुक्तिविकल्पेषु एव सीमितं नास्ति । समाजकल्याणस्य उपक्रमानाम् अपि नूतनं मञ्चं प्रददाति । केचन बिन्दुकार्यक्रमाः उपयोक्तृभ्यः निवेशार्थं वा दानेन वा तेषां उपयोगं कर्तुं शक्नुवन्ति, येन न केवलं उपभोक्तृभ्यः स्वबिन्दुषु मूल्यं योजयितुं साहाय्यं कर्तुं शक्यते, अपितु समाजे अपि योगदानं दातुं शक्यते केचन बिन्दुकार्यक्रमाः यूनिसेफ् अथवा जापानी रेडक्रॉस् इत्यादिभ्यः दानसंस्थाभ्यः बिन्दून् दानं कर्तुं अपि अनुमतिं ददति ।

बिन्दुव्यवस्थायाः प्रभावः जापानीजीवनस्य सर्वेषु पक्षेषु प्रविष्टः अस्ति ।

2024-09-12

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता