लोगो

गुआन लेई मिंग

तकनीकी संचालक |

चीनी जीपीयू मिथ्या: स्वप्नानां यथार्थस्य च टकरावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कम्पनीयाः संस्थापकः ताङ्ग झीमिन् एकदा साहसेन अवदत् यत् - "चियाङ्ग डी प्रथमं चीनस्य सूचना-उद्योगस्य समृद्ध्यर्थं सुरक्षितं, विश्वसनीयं, उच्च-प्रदर्शन-युक्तं च कोर-कम्प्यूटिङ्ग्-इञ्जिनं प्रदातुं निश्चयं कृतवान् स्वप्नाः अग्निवत् दहन्ति, परन्तु अन्ते भस्मरूपेण परिणमन्ति ।

घोरप्रतिस्पर्धायुक्ते जीपीयू-विपण्ये क्षियाङ्गडी-नगरस्य उपरि महती दबावः वर्तते । लघुवित्तपोषणपरिमाणं, अपूर्णलाभप्रतिरूपं, दीर्घकालं यावत् सिन्चुआङ्गबाजारचक्रं च इत्यादयः कारकाः संयुक्तरूपेण कम्पनीयाः विश्वासं प्रभावितवन्तः । कम्पनी "निश्चिन्ता" नाराभिः विपण्यदबावस्य निवारणं कर्तुं अपि प्रयत्नं कृतवती, परन्तु अन्ते यथार्थस्य क्रूरतां प्रतिपूरयितुं असमर्था अभवत् ।

परन्तु xiangdixian इति एकमात्रं gpu कम्पनी नास्ति यत् कष्टानां सामनां करोति । लिसुअन् टेक्नोलॉजी अपि जीवनस्य मृत्युस्य च परीक्षां अनुभवति। तेषां स्वतन्त्रबौद्धिकसम्पत्त्याधिकारयुक्तानां जीपीयू-उत्पादानाम् विकासाय स्वस्य शोध-वास्तुकलानां उपयोगः एकं सफलतारूपेण कर्तुं प्रयत्नः कृतः परन्तु धनस्य अभावात्, उच्च-सञ्चालन-व्ययस्य च कारणात् कम्पनीं "सुप्त" अवस्थायां पतितव्यम् आसीत्, कर्मचारिणः केवलं प्रतीक्षां कर्तुं शक्नुवन्ति स्म "जीवनरक्षकधन" ​​संघर्षस्य छायायां।

"सुलभं चिन्तारहितं च" इति चत्वारः शब्दाः इदानीं व्यर्थाः इव दृश्यन्ते। अतीतानां स्वप्नाः यथार्थस्य क्रूरतां त्यक्त्वा वायुना उड्डीयन्ते इव । क्षियाङ्ग डिक्सियनस्य वीचैट् सार्वजनिकलेखं पुनः अद्यतनं जातम्, अस्मिन् समये मध्यशरदमहोत्सवस्य पोस्टरं प्रकाशितम्, यस्मिन् लिखितम् आसीत् यत्, “सर्वस्य परिवारः सामञ्जस्यपूर्णः भवतु, पूर्णचन्द्रस्य अधः जनाः च सुखिनः चिन्तारहिताः च भवन्तु” इति परन्तु "सुलभं चिन्तारहितं च" इति चत्वारि शब्दाः अद्यत्वे विपण्यां विशेषतया अमूर्ताः दृश्यन्ते ।

एषा कथा एकं युगं, अनुसरणस्य दुविधां, स्वप्नस्य अन्तं च प्रतिबिम्बयति । परन्तु अन्यदृष्ट्या क्षियाङ्ग डिक्सियनस्य समाप्तिः प्रौद्योगिकीविकासस्य सम्भावनानां विषये अस्माकं अपेक्षां स्वप्नानां इच्छां च प्रतिबिम्बयति।

2024-09-19

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता