한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कम्पनीयाः संस्थापकः ताङ्ग झीमिन् एकदा साहसेन अवदत् यत् - "चियाङ्ग डी प्रथमं चीनस्य सूचना-उद्योगस्य समृद्ध्यर्थं सुरक्षितं, विश्वसनीयं, उच्च-प्रदर्शन-युक्तं च कोर-कम्प्यूटिङ्ग्-इञ्जिनं प्रदातुं निश्चयं कृतवान् स्वप्नाः अग्निवत् दहन्ति, परन्तु अन्ते भस्मरूपेण परिणमन्ति ।
घोरप्रतिस्पर्धायुक्ते जीपीयू-विपण्ये क्षियाङ्गडी-नगरस्य उपरि महती दबावः वर्तते । लघुवित्तपोषणपरिमाणं, अपूर्णलाभप्रतिरूपं, दीर्घकालं यावत् सिन्चुआङ्गबाजारचक्रं च इत्यादयः कारकाः संयुक्तरूपेण कम्पनीयाः विश्वासं प्रभावितवन्तः । कम्पनी "निश्चिन्ता" नाराभिः विपण्यदबावस्य निवारणं कर्तुं अपि प्रयत्नं कृतवती, परन्तु अन्ते यथार्थस्य क्रूरतां प्रतिपूरयितुं असमर्था अभवत् ।
परन्तु xiangdixian इति एकमात्रं gpu कम्पनी नास्ति यत् कष्टानां सामनां करोति । लिसुअन् टेक्नोलॉजी अपि जीवनस्य मृत्युस्य च परीक्षां अनुभवति। तेषां स्वतन्त्रबौद्धिकसम्पत्त्याधिकारयुक्तानां जीपीयू-उत्पादानाम् विकासाय स्वस्य शोध-वास्तुकलानां उपयोगः एकं सफलतारूपेण कर्तुं प्रयत्नः कृतः परन्तु धनस्य अभावात्, उच्च-सञ्चालन-व्ययस्य च कारणात् कम्पनीं "सुप्त" अवस्थायां पतितव्यम् आसीत्, कर्मचारिणः केवलं प्रतीक्षां कर्तुं शक्नुवन्ति स्म "जीवनरक्षकधन" संघर्षस्य छायायां।
"सुलभं चिन्तारहितं च" इति चत्वारः शब्दाः इदानीं व्यर्थाः इव दृश्यन्ते। अतीतानां स्वप्नाः यथार्थस्य क्रूरतां त्यक्त्वा वायुना उड्डीयन्ते इव । क्षियाङ्ग डिक्सियनस्य वीचैट् सार्वजनिकलेखं पुनः अद्यतनं जातम्, अस्मिन् समये मध्यशरदमहोत्सवस्य पोस्टरं प्रकाशितम्, यस्मिन् लिखितम् आसीत् यत्, “सर्वस्य परिवारः सामञ्जस्यपूर्णः भवतु, पूर्णचन्द्रस्य अधः जनाः च सुखिनः चिन्तारहिताः च भवन्तु” इति परन्तु "सुलभं चिन्तारहितं च" इति चत्वारि शब्दाः अद्यत्वे विपण्यां विशेषतया अमूर्ताः दृश्यन्ते ।
एषा कथा एकं युगं, अनुसरणस्य दुविधां, स्वप्नस्य अन्तं च प्रतिबिम्बयति । परन्तु अन्यदृष्ट्या क्षियाङ्ग डिक्सियनस्य समाप्तिः प्रौद्योगिकीविकासस्य सम्भावनानां विषये अस्माकं अपेक्षां स्वप्नानां इच्छां च प्रतिबिम्बयति।