한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"शून्यसहिष्णुतायाः" मूल्यं किम् ?
अस्याः घटनायाः घटनेन यात्रिकाणां प्रति विमानसेवानां मनोवृत्तिः, सेवागुणवत्ता च इति विषये जनानां चिन्तनं प्रेरितम् अस्ति । अनेके नेटिजनाः विमानसेविकायाः "आत्मिकनियन्त्रणं" प्रश्नं कृतवन्तः, तेषां मतं यत् सा स्पष्टतया पक्षपातपूर्णा अस्ति, तस्याः "मुख्यभूमिचीनी"भाषायाः व्यवहारस्य च कृते "विचित्ररूपेण आलोचिता" इति घटनायाः विवरणं दर्शयति यत् सरलेन आसनसमायोजनसमस्या अपि गम्भीरं घर्षणं, विग्रहं च जनयितुं शक्नोति ।
सुरक्षा अधिकारश्च : कः अधिकं महत्त्वपूर्णः ?
"सुरक्षा अधिकारः च" इति वस्तूनि विमानसेवाभिः गम्भीरतापूर्वकं ग्रहीतव्यानि, परन्तु एषा उत्तरदायित्वं एकस्याः भण्डारिकायाः अन्यप्रकारस्य यात्रिकस्य उपरि "दबावस्य" मार्गः न भवितुम् अर्हति कैथे पैसिफिकस्य प्रतिक्रियायां उक्तं यत् ते "यात्रिकाणां सामानस्य च सामान्यशर्ताः" सख्तीपूर्वकं प्रवर्तयिष्यन्ति, अन्येषां च बाधां जनयन्तः व्यवहाराः गम्भीरतापूर्वकं निबद्धाः भविष्यन्ति। परन्तु तस्य अर्थः अस्ति यत् शून्यसहिष्णुतायाः कारणेन उत्तमं परिणामः भविष्यति?
यात्रिकाधिकारः विमानसेवकस्य दायित्वं च
विमाने आसनविनियोगः समायोजनं च पक्षद्वयेन संयुक्तरूपेण भागं गृह्णाति, अतः परस्परं सम्मानं वार्तालापं च आवश्यकम् । परन्तु कैथे पैसिफिक इत्यनेन अपि घटनायां विमानसेविकानां व्यवहारस्य मनोवृत्तेः च चिन्तनं करणीयम्, तेषां दायित्वं दायित्वं च स्पष्टीकर्तुं आवश्यकता वर्तते। यात्रिकाणां कृते तेषां अधिकारानां दायित्वस्य च स्पष्टतया अवगमनं भवेत्, तथैव विमानसेविकैः सह कथं प्रभावीरूपेण संवादः करणीयः इति च
भावी विकास दिशा
एषा घटना पुनः विमानसेवानां यात्रिकाणां च मध्ये परस्परसम्मानस्य, संचारस्य, परामर्शस्य च तन्त्रस्य स्थापनायाः आवश्यकतां प्रकाशयति। केवलं अधिकं सम्पूर्णं विमानसुरक्षां सेवाप्रणालीं स्थापयित्वा एव वयं यथार्थतया "शून्यसहिष्णुता" इति लक्ष्यं प्राप्तुं शक्नुमः तथा च यात्रिकाणां कृते अधिकं आरामदायकं आनन्ददायकं च विमानस्य अनुभवं आनेतुं शक्नुमः।