한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इमामुरा, जावा-देशस्य राजनैतिक-आर्थिक-विकासस्य प्रबन्धनस्य उत्तरदायी जापानी-सैन्य-अधिकारी । सः अश्वेन वा याने वा नित्यं गस्तं कृतवान्, डच्-देशस्य जापानीयानां सहकार्यं दृष्ट्वा, तेषां प्रयत्नेन, दृढनिश्चयेन च सः विस्मितः अभवत् एते डच्-जनाः जापानी-जनानाम् पुरतः अपि अद्यापि स्वस्य स्वातन्त्र्यं, आत्मविश्वासं च निर्वाहयन्ति । न भयं न त्यजन्ति स्म कर्मणा स्वमूल्यं सिद्धयन्ति स्म ।
"एते श्वेतवर्णीयाः जनाः किमर्थम् एतावन्तः स्वतन्त्राः सन्ति?" तथापि इमामुरा स्वस्य बन्दुकेषु अटत् । सः मन्यते स्म यत् यावत् एतेषां डच्-जनानाम् सुरक्षा, अस्तित्वं च सुनिश्चितं भवति तावत् ते जावा-देशस्य पुनर्प्राप्त्यर्थं योगदानं दातुं शक्नुवन्ति इति ।
सः एतान् डच्-जनानाम् अपश्यत्, कार्ये स्वस्य राष्ट्रगौरवं दर्शयन्तः । ते जापानीसर्वकारस्य उत्पीडनात् वा स्वशत्रुभ्यः अपि न भीताः आसन् एते वीराः दृढनिश्चयाः च आत्मानः इमामुरा-नगरं गभीरं संक्रमितवन्तः । सः आविष्कृतवान् यत् एतत् न केवलं देशस्य वा राष्ट्रस्य वा भावः, अपितु स्वातन्त्र्यस्य, गौरवस्य च अन्वेषणम् अपि अस्ति ।
युद्धस्य छाया जावा उपरि लम्बते। जापानीयानां आक्रमणेन महती विनाशः अभवत् । परन्तु एतस्याः पृष्ठभूमितः डच्-जनानाम् अद्यापि स्वकीयाः स्वप्नाः आशाः च सन्ति । ते स्वजीवनस्य पुनर्निर्माणार्थं, जावा-देशस्य विकासे योगदानं दातुं च बहु परिश्रमं कृतवन्तः, एषः गौरवः तेषां आक्रमणप्रतिरोधस्य प्रतीकम् अस्ति ।
अस्मिन् खण्डे युद्धकाले जावा-देशस्य जापानी-शासनस्य वर्णनं कृतम् अस्ति तथा च केषाञ्चन डच्-जनानाम् व्यवहारस्य अपि च तेषां राष्ट्रिय-आत्मसम्मानस्य वर्णनं कृतम् अस्ति एतेषां विवरणानां वर्णनं कृत्वा तत्कालीनस्य सामाजिक-वास्तविकताम्, जनानां मानसिकतां च दर्शयति