한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीबीए ब्राण्ड् यथा बीएमडब्ल्यू, मर्सिडीज-बेन्ज, ऑडी च स्वस्य सशक्तैः आयातितैः ब्राण्ड्-लाभैः उच्च-प्रौद्योगिकी-विन्यासैः च उपभोक्तृणां ध्यानं सर्वदा आकर्षितवन्तः परन्तु घरेलु-नवीन-ऊर्जा-वाहनानां तीव्र-उत्थानेन ते नूतनानां आव्हानानां सम्मुखीभवन्ति । पूर्वस्य "उच्च-प्रौद्योगिकी"-लाभाः अधुना प्रभाविणः न सन्ति, उपभोक्तारः च ब्राण्ड्-गुणवत्तायाः मूल्यस्य च विषये अधिकं संवेदनशीलाः अभवन् ।
प्रौद्योगिकी नवीनता तथा विपण्यप्रतिस्पर्धा
चीनस्य वाहनविपण्यं "प्रथमप्रतिस्पर्धायाः" युगे प्रविष्टा अस्ति । अल्पमूल्येन रणनीतिः घरेलुनवीनऊर्जावाहनानां सफलतायाः रहस्येषु अन्यतमम् अस्ति । xiaomi, xpeng इत्यादीनां ब्राण्ड्-संस्थानां कृते न्यूनमूल्यानां मॉडल्-प्रक्षेपणेन शीघ्रमेव बहूनां उपयोक्तृणां आकर्षणं कृतम् । तेषां न्यूनमूल्यकरणनीत्याः प्रभावशीलतां सिद्ध्य विपण्यप्रतियोगितायां महती सफलता प्राप्ता अस्ति ।
"उच्च-अन्त" इत्यस्य नूतना परिभाषा ।
अन्तिमेषु वर्षेषु चीनदेशस्य वाहनविपण्यं उच्चस्तरीयब्राण्ड्-प्रति गन्तुं आरब्धम् अस्ति । नूतनवृद्धिबिन्दुरूपेण बुद्धिः न केवलं वाहनानां अतिरिक्तमूल्यं प्रतिस्पर्धां च सुधारयति, अपितु चीनीयवाहनानां स्तरं ऊर्ध्वं चालयति स्वदेशीयरूपेण उत्पादितानां नवीन ऊर्जावाहनानां उदयेन उपभोक्तृभ्यः विकल्पानां विस्तृतपरिधिः प्रदत्तः अस्ति तथा च "उच्च-अन्तस्य" परिभाषा-बाधाः भग्नाः अभवन्
नवीनशक्तयः उत्पद्यन्ते, पारम्परिकाः ब्राण्ड्-समूहाः आव्हानानां सामनां कुर्वन्ति
एतादृशे विपण्यवातावरणे पारम्परिकविलासिताकारब्राण्ड्-संस्थाः अपि कार्यवाहीम् आरब्धवन्तः । ते नूतनान् भङ्गबिन्दून् अन्वेष्टुं प्रयतन्ते, नूतनान् स्पर्धायाः अवसरान् अन्वेष्टुं च प्रयतन्ते। परन्तु प्रौद्योगिक्याः निरन्तरविकासेन, विपण्यपरिवर्तनेन च पारम्परिकब्राण्ड्-समूहानां घोरप्रतिस्पर्धायां सफलतां प्राप्तुं स्वस्य स्थितिनिर्धारणस्य विकासदिशायाः च पुनर्विचारस्य आवश्यकता वर्तते
सर्वेषु सर्वेषु चीनीयवाहनविपण्ये गहनं प्रौद्योगिकीनवीनीकरणं विपण्यपरिवर्तनं च भवति । घरेलुनवीनऊर्जावाहनानां उदयेन विदेशीयब्राण्ड्-समूहानां दीर्घकालीन-प्रभुत्वं भग्नं जातम्, चीनीय-वाहन-विपण्ये नूतनाः अवसराः, आव्हानानि च आनयत्