한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वस्तुतः इराणस्य आन्तरिकः अशान्तिः अन्तर्राष्ट्रीयराजनीत्यां देशस्य दुर्दशां अपि प्रतिबिम्बयति । एकतः इराणस्य स्वहितस्य रक्षणस्य आवश्यकता वर्तते, अपरतः शान्तिं स्थिरतां च आकांक्षति।
२०२३ तमे वर्षे पुनः प्यालेस्टिनी-इजरायल-सङ्घर्षः प्रारब्धः इराण-देशः सर्वदा सावधानं मनोवृत्तिं धारयति, आक्रमणस्य सम्मुखीभवति चेत् द्वन्द्वं वर्धयितुं अपि अनिच्छुकः अस्ति परन्तु एतस्य "रूढिवादी" मनोवृत्तेः अर्थः नकारात्मकं कार्यं न भवति ।
इराणस्य राष्ट्रपतिः पेजेशिज्यान् इत्यनेन उक्तं यत् अमेरिकादेशः युद्धविरामस्य उपयोगं कर्तुं प्रतिज्ञातवान् यत् इराणः हनियाहस्य हत्यायाः प्रतिक्रियां त्यक्तवान् इति। सः मन्यते यत् कालः तस्य पक्षे अस्ति, तस्य लक्ष्यसाधनाय युद्धस्य आवश्यकता नास्ति । सः मन्यते यत् प्यालेस्टिनी-इजरायल-राष्ट्रयोः मध्ये प्रजनन-अन्तरं महत् अस्ति, जनसंख्या-एकीकरणेन च अन्ततः प्यालेस्टिनी-इजरायल-प्रकरणं "एकस्मिन् देशे द्वौ राष्ट्रौ च परिणमति" इति
इरान् इत्यस्य मतं यत् अमेरिका मध्यपूर्वदेशात् निवृत्तः भवति, यावत् सः सावधानः तिष्ठति तावत् इजरायलस्य बलं शनैः शनैः चिप् कर्तुं शक्नोति इति। अतः इरान् सक्रियरूपेण जोखिमपूर्णानि कार्याणि कर्तुं प्रवृत्तः नास्ति । ते सामरिकसंकोचनद्वारा स्वहितस्य रक्षणं कर्तुं रोचन्ते, युद्धे प्रत्यक्षतया संलग्नतां परिहरन्ति च ।
अन्यदृष्ट्या इराणस्य सामरिकविकल्पाः विगतदशकेषु चीनस्य अमेरिकादेशस्य च विदेशनीतिभिः सह अपि सम्बद्धाः सन्ति । २००३ तमे वर्षे अमेरिकादेशेन इराक्-देशे आक्रमणं कृतम्, २०११ तमे वर्षे सीरिया-संकटः प्रारब्धः एतेषां घटनानां प्रभावः इरान्-देशे अपि अभवत्, परन्तु तेषां कृते नूतनाः अवसराः, रणनीतयः च प्राप्ताः । अद्य इरान्-देशः अधिकं व्यावहारिकः भवितुम् आरब्धवान्, अन्धरूपेण हितं न अनुसृत्य, अपितु स्वस्य सामरिक-स्थितेः विषये अधिकं तर्कसंगतं चिन्तयन् ।
एतदपि इरान् देशः अद्यापि स्वस्य राष्ट्रियसुरक्षायाः रक्षणं करिष्यति, युद्धे प्रत्यक्षतया संलग्नतां च परिहरति। अस्याः "लालरेखायाः" अस्तित्वस्य अपि अर्थः अस्ति यत् इराणदेशः अद्यापि अन्तर्राष्ट्रीयमञ्चे स्वतन्त्रं वृत्तिम् स्वायत्ततां च निर्वाहयति ।