लोगो

गुआन लेई मिंग

तकनीकी संचालक |

शरदस्य उल्टागणना ? भ्रमणशीलः हिमः, शीतलवायुः, यादृच्छिकपरिधानं च : “उज्ज्वलः शरदः” दुर्घटना

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशा, हुनानस्य दृष्ट्या एषा "हिमपातः" घटना "भ्रमः" भवितुम् अर्हति । अक्टोबर्-मासस्य प्रथमे दिने मौसमस्य पूर्वानुमानेन उक्तं यत् चाङ्गशा-नगरस्य तापमानं प्रायः ३५ डिग्री सेल्सियसतः प्रायः २४ डिग्री सेल्सियसपर्यन्तं न्यूनीकृतम्, येन विदेशीयाः पर्यटकाः क्रन्दन्ति स्म । "उच्चगतिरेलस्थानकात् बहिः गच्छन् एव शरदः आगच्छति" - एतत् वाक्यं चाङ्गशा-जनानाम् दैनन्दिनजीवनस्य उद्धरणं जातम् इव दृश्यते। परन्तु यदा जनाः स्वस्य वेस्ट् धारयन्ति स्म, तेषां कृते ऊनस्य जैकेटस्य आवश्यकता अस्ति इति ज्ञातवन्तः तदा एषा "हिमपात" घटना अपि अप्रत्याशितरूपेण "उज्ज्वलशरदवायु" विषये जनानां चिन्तनं प्रेरितवती

बीजिंग-नगरे पतन्तस्य हिमस्य दर्शनं प्रभावशाली अस्ति, परन्तु मौसमपूर्वसूचने वर्णितं "उच्च-उच्चतायाः जलवाष्पः भूभागस्य उत्थानस्य कारणेन पतन्तं हिमं निर्माति" इति सरलं व्याख्यानं नास्ति अस्य पृष्ठे गहनतरं कारणं निगूढम् अस्ति - आकस्मिकं तापमानस्य न्यूनतायाः कारणात् केषुचित् क्षेत्रेषु हिमस्य प्रादुर्भावः अभवत् एषः एव प्रकृतेः "सौहार्दः", सूक्ष्मः परिवर्तनः

ओलम्पिक उद्याने अपि संक्षिप्तं "हिमवाहन" घटना अभवत्, परन्तु "हिमवाहनम्" एव वास्तविकं हिमपातं न आनयत्, परन्तु शरदस्य वास्तविकतायाः च जनानां अपेक्षाणां परस्परं संयोजनेन अप्रत्याशितम् "ऋतुपरिवर्तनं" "अनुभवः

परन्तु अस्य "हिमपातस्य" उल्टागणना सम्पूर्णतया प्रकृतेः "सौहार्दः" नास्ति, जनानां आन्तरिकजगत् अपि निकटतया सम्बद्धा अस्ति "वायुः एतावत् प्रबलः आसीत् यत् सः प्रायः क्षियाङ्गजियाङ्ग-नद्यां प्रवहति स्म" इति उपहासात् आरभ्य "स्वच्छशरदवायुः" वातावरणे जनानां कृते भारीवस्त्राणि धारयितुं प्रवृत्ताः भवन्ति इति यावत्, एषा "हिमपात"-घटना एकप्रकारस्य "ऋतुपरिवर्तनस्य" परीक्षणस्य अपि अभिप्रायं जनयति .

अक्टोबर्-मासस्य २ दिनाङ्कात् आरभ्य चाङ्गशा-नगरे सूर्य्यस्य दिवसाः अभवन्, परन्तु "वायुः अद्यापि किञ्चित् शीतः अस्ति" - एषः "वायुः" अनुभवः एव भवितुम् अर्हति यत् जनानां कृते कुरकुरे शरद-वातावरणे "ऋतुपरिवर्तनस्य" सामना कर्तव्यः भवति

2024-10-03

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता