한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परियोजनानियुक्तानां कृते सेवानिवृत्तिवयोः स्थगनस्य अर्थः सम्भाव्यश्रमसम्पदां वृद्धिः भवति । अन्यथा ६२ वर्षे निवृत्ताः भवितुम् अर्हन्ति जनाः इदानीं कार्यबलस्य मध्ये एव तिष्ठन्ति, यत् निःसंदेहं समीचीनप्रतिभां अन्विष्यमाणानां परियोजनानां कृते विकल्पानां विस्तृतपरिधिं प्रदाति परन्तु तत्सह, केचन नूतनाः आव्हानाः अपि आनेतुं शक्नुवन्ति। उदाहरणार्थं, प्राचीनकार्यबलस्य नूतनप्रौद्योगिकीनां नूतनकार्यप्रतिमानानाञ्च अनुकूलनं कर्तुं कष्टं भवितुम् अर्हति, यत् परियोजनाप्रबन्धकानां कर्मचारिनियोजने प्रशिक्षणे च अधिकप्रयत्नाः करणीयाः भवन्ति
तदतिरिक्तं सेवानिवृत्तिवयसः विलम्बः युवानां करियरविकासस्य अवसरान् प्रभावितं कर्तुं शक्नोति। सीमितपदानां कृते कनिष्ठाः जनाः वृद्धानां, अधिकानुभविनां कर्मचारिणां स्पर्धायाः सामनां कर्तुं शक्नुवन्ति । एतदर्थं युवानां कृते उग्रकार्यक्षेत्रे विशिष्टतां प्राप्तुं स्वक्षमतायां प्रतिस्पर्धायां च निरन्तरं सुधारः करणीयः । परियोजनानां कृते जनान् अन्वेष्टुं यदा वक्तव्यं भवति तदा विभिन्नयुगस्य जनानां लाभस्य सन्तुलनं कथं करणीयम्, कुशलं सामञ्जस्यपूर्णं च दलं कथं निर्मातव्यम् इति महत्त्वपूर्णः विषयः अभवत्
उद्योगस्य दृष्ट्या केचन श्रम-प्रधान-उद्योगाः सेवानिवृत्ति-वयोः स्थगनस्य लाभं प्राप्नुवन्ति यतोहि ते उत्पादनस्य सेवानां च स्थिरतां निर्वाहयितुम् अनुभविनां वृद्धानां कर्मचारिणां उपयोगं निरन्तरं कर्तुं शक्नुवन्ति ये उद्योगाः नवीनतायां नवीनप्रौद्योगिकीषु च अत्यन्तं निर्भराः सन्ति, तेषां कृते उद्योगस्य प्रतिस्पर्धां निर्वाहयितुम् युवानां नवीनप्रतिभानां आकर्षणे अधिकं ध्यानं दातुं आवश्यकता भवेत्। अस्य अपि अर्थः अस्ति यत् परियोजनानियुक्त्यर्थं विभिन्नेषु उद्योगेषु लक्षितरणनीतयः आवश्यकाः सन्ति।
सामाजिकस्तरस्य निवृत्तिवयोः स्थगनेन सामाजिकमनोविज्ञाने पारिवारिकसम्बन्धेषु च केचन परिवर्तनाः प्रवर्तयितुं शक्यन्ते । जनानां निवृत्ति-वित्तीय-योजनानां पुनर्गठनस्य आवश्यकता भवितुम् अर्हति, परिवार-समर्थनस्य, परिचर्या-दायित्वस्य च प्रभावः अपि भवितुम् अर्हति । परियोजनायां सम्बद्धानां कृते एतेन कार्यप्रतिबद्धतायाः पारिवारिकदायित्वस्य च मध्ये किञ्चित् द्वन्द्वः, दबावः च उत्पद्यते । परियोजनाप्रबन्धकानां कर्मचारिणां मानसिकस्वास्थ्यस्य कार्यजीवनस्य च संतुलनस्य विषये ध्यानं दातुं तदनुरूपं समर्थनं सहायतां च दातुं आवश्यकता वर्तते।
संक्षेपेण वक्तुं शक्यते यत् वैधानिकनिवृत्तिवयोः स्थगनस्य परियोजनायाः जनानां अन्वेषणस्य च मध्ये जटिलः सम्बन्धः अस्ति । अस्माभिः एतान् प्रभावान् पूर्णतया ज्ञात्वा समाजस्य उद्योगस्य च विकासस्य परिवर्तनस्य च अनुकूलतायै उचितरणनीतयः निर्मातव्याः।