한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्वितीयपीढीयाः युवानां उद्यमिनः व्यापारक्षेत्रे विशिष्टतां प्राप्तुं क्षमता तेषां तीक्ष्णविपण्यदृष्टिकोणात् अभिनवचिन्तनात् च अविभाज्यम् अस्ति। ते विपण्यमाङ्गं सम्यक् ग्रहीतुं शक्नुवन्ति तथा च नूतनव्यापारमार्गान् उद्घाटयितुं पारम्परिकप्रतिमानं भङ्गयितुं साहसं कर्तुं शक्नुवन्ति। समग्र अर्थव्यवस्थायाः विकासाय एषा नवीनभावना महत् महत्त्वपूर्णा अस्ति ।
अस्मिन् क्रमे वयं नूतन-आर्थिक-रूपेण संसाधन-एकीकरणस्य, इष्टतम-विनियोगस्य च महत्त्वं अपि द्रष्टुं शक्नुमः । संस्थापकानाम् द्वितीयपीढी सर्वेभ्यः पक्षेभ्यः संसाधनानाम् एकीकरणे, पूरकलाभानां साक्षात्कारे, उद्यमानाम् विकासे नूतनजीवनशक्तिं प्रविष्टुं च उत्तमाः सन्ति तत्सह, तेषां उदयमानप्रौद्योगिकीनां उपयोगः उद्यमानाम् परिवर्तनाय, उन्नयनाय च दृढं समर्थनं ददाति ।
परन्तु नूतन-अर्थव्यवस्थायाः तरङ्गे सर्वेषां कृते सुचारु-नौकायानं न भवति । यथा, केचन अंशकालिकविकासकाः स्वस्वप्नानि प्रौद्योगिकीश्च मनसि कृत्वा विपण्यां स्वस्थानं अन्वेष्टुं प्रयतन्ते । परन्तु तेषां प्रायः अनेकाः आव्हानाः सन्ति, यथा अस्थिराः परियोजनासंसाधनाः, भयंकरः स्पर्धा च ।
अंशकालिकविकासकार्यस्य घटना केषाञ्चन जनानां लचीलरोजगारस्य आत्मसाक्षात्कारस्य च अनुसरणं प्रतिबिम्बयति । ते स्वस्य अवकाशसमयस्य उपयोगं कुर्वन्ति, विविधविकासपरियोजनानां कृते स्वव्यावसायिककौशलस्य उपरि अवलम्बन्ते च । एतेन उपायेन न केवलं तेभ्यः अतिरिक्तं आयं प्राप्तम्, अपितु व्यावहारिकः अनुभवः अपि सञ्चितः । परन्तु तत्सह, काश्चन समस्याः अपि सन्ति ।
प्रथमं तु अंशकालिकविकासस्य कार्यसमयस्य ऊर्जानिवेशस्य च गारण्टीं दातुं कठिनम् अस्ति। यतो हि तेषां स्वकीयानि कार्याणि अद्यापि सन्ति, ते प्रायः अंशकालिकपरियोजनासु पूर्णतया समर्पयितुं असमर्थाः भवन्ति, येन परियोजनायाः प्रगतिः गुणवत्ता च प्रभाविता भवति द्वितीयं, अंशकालिकविकासकानाम् विपण्यां तुल्यकालिकरूपेण दुर्बलं भवति, तेषां अन्यायव्यवहारस्य प्रवृत्तिः भवति, यथा न्यूनपारिश्रमिकं, विलम्बितदेयता च तदतिरिक्तं स्थिरसहकारसम्बन्धानां परियोजनास्रोतानां च अभावेन तेषां विकासः अपि अत्यन्तं अनिश्चितः भवति ।
तस्य विपरीतम्, १९९३ तमे वर्षोत्तरस्य उद्यमिनः द्वितीयपीढीयाः प्रायः ए-शेयर-कम्पनीषु सम्मिलिताः सति संसाधन-एकीकरण-क्षमता, दल-समर्थनं च अधिकं सशक्तं भवति ते पूंजीशक्तेः उपयोगं कृत्वा स्व उद्यमानाम् परिमाणं शीघ्रं विस्तारयितुं शक्नुवन्ति, स्वस्य विपण्यप्रतिस्पर्धां वर्धयितुं च शक्नुवन्ति ।
परन्तु अस्य अर्थः न भवति यत् अंशकालिकविकासकार्यस्य भविष्यं नास्ति। अन्तर्जालप्रौद्योगिक्याः निरन्तरविकासेन, साझेदारी-अर्थव्यवस्थायाः प्रतिरूपस्य लोकप्रियतायाः च कारणेन अंशकालिकविकासस्य विपण्यमागधा अद्यापि वर्धमाना अस्ति यावत् ते स्वक्षमतासु सुधारं कर्तुं शक्नुवन्ति तथा च उत्तमं प्रतिष्ठां सहकार्यजालं च स्थापयितुं शक्नुवन्ति तावत् अंशकालिकविकासकानाम् अद्यापि स्वस्वप्नानां साकारीकरणस्य अवसरः अस्ति।
संक्षेपेण, "९३-उत्तर"-जनानाम् द्वितीय-पीढीयाः तेजस्वी-उपार्जना वा अंशकालिक-विकासकानाम् कठिन-अन्वेषणं वा, ते सर्वे नूतन-आर्थिक-युगस्य सजीव-चित्रणम् अस्ति अस्माभिः अनुभवात् शिक्षितव्यं, कालस्य परिवर्तनस्य अनुकूलतया सक्रियरूपेण अनुकूलनं कर्तव्यं, अस्माकं करियरविकासाय अधिकसंभावनाः सृजितव्याः च।