लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"व्यक्तिगतप्रौद्योगिकीविकासं "Apple tax" इति क्रीडां च अन्विष्यन्"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं अस्माभिः “Apple tax” इति अवधारणा स्पष्टीकर्तुं आवश्यकम् । "एप्पल् कर" इति एप्पल् इत्यस्य एप् स्टोर् (एप् स्टोर) इत्यत्र सूचीकृतानां अनुप्रयोगानाम् शुल्कस्य निश्चितप्रतिशतस्य शुल्कं गृह्णाति यदा एप्लिकेशनस्य अन्तः भुगतानं भवति एषा नीतेः अनेकेषु विकासकेषु, कम्पनीषु च असन्तुष्टिः उत्पन्ना अस्ति ।

व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते "एप्पलकरः" निःसंदेहं तेषां व्ययस्य परिचालनदबावस्य च वृद्धिं करिष्यति। विशेषतः ये विकासकाः राजस्वं प्राप्तुं एप्-अन्तर्गत-क्रयणं सदस्यतां वा अवलम्बन्ते, तेषां कृते एतेषां शुल्कानां कटौती तेषां आयं प्रत्यक्षतया प्रभावितं करोति ।

सङ्गीतसॉफ्टवेयरं उदाहरणरूपेण गृहीत्वा केचन इलेक्ट्रॉनिकसङ्गीतनिर्मातारः स्वकृतीनां प्रचारार्थं विक्रयार्थं च स्वकीयानि अनुप्रयोगाः विकसयन्ति । परन्तु "एप्पल् करस्य" अस्तित्वेन तेषां मूल्यनिर्धारणं आयवितरणं च अधिकसावधानीपूर्वकं विचारः करणीयः, अन्यथा लाभस्य न्यूनीकरणं वा हानिः अपि भवितुम् अर्हति

प्रौद्योगिकीक्षेत्रे महत्त्वपूर्णप्रभावयुक्ता कम्पनीरूपेण टेन्सेण्ट् इत्यस्य वीचैट् अपि "एप्पल् कर" इत्यनेन प्रभाविता अस्ति । WeChat इत्यस्य समृद्धानि कार्याणि सन्ति, यथा भुक्तिः, सामाजिकक्रीडाः अन्ये च क्षेत्राणि यत्र भुक्तिः सम्मिलिताः सन्ति । "एप्पल् करस्य" सम्मुखे Tencent इत्यनेन व्ययस्य उपयोक्तृ-अनुभवस्य च तौलनं कर्तव्यम् अस्ति ।

ByteDance इत्यस्य स्वामित्वे TikTok इत्यस्य अपि एतादृशाः आव्हानाः सन्ति । लोकप्रियः लघु-वीडियो-अनुप्रयोगः इति नाम्ना Douyin इत्यस्य व्यापार-प्रतिरूपे एप्-अन्तर्गत-भुगतानं मूल्य-वर्धित-सेवाः च सन्ति । “एप्पल् करस्य” अस्तित्वेन डौयिन् इत्यस्य लाभप्रतिरूपे विकासरणनीत्याः च केचन बाधाः सन्ति ।

अस्मिन् सन्दर्भे केचन विकासकाः "एप्पल् करं" आरोपयितुं चितवन्तः । ते विविधरूपेण असन्तुष्टिं विरोधं च प्रकटयन्ति, न्यायपूर्णव्यवहारार्थं युद्धं कर्तुं च प्रयतन्ते । तथापि एप्पल् इत्यादिस्य टेक् दिग्गजस्य विरुद्धं गमनम् सुलभं न भविष्यति।

व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते अस्मिन् क्रीडने तेषां शक्तिः तुल्यकालिकरूपेण दुर्बलः भवति । परन्तु तेषां प्रयत्नाः स्वराः च उपेक्षितुं न शक्यन्ते। केचन विकासकाः स्वस्य एप्स् प्रकाशयितुं प्रचारं च कर्तुं अन्यमार्गान् अन्विष्य “एप्पल् करस्य” प्रभावं परिहरन्ति । यथा, एण्ड्रॉयड् मञ्चस्य अथवा विकासकस्य बीटा संस्करणस्य उपयोगं कुर्वन्तु ।

सामाजिकदृष्ट्या “एप्पल् टैक्स” इत्यस्य विषयः अपि व्यापकं ध्यानं चर्चां च आकर्षितवान् अस्ति । एकतः केचन जनाः मन्यन्ते यत् एप्पल् मञ्चान् सेवाश्च प्रदाति तथा च निश्चितशुल्कं ग्रहणं युक्तियुक्तम् अपरतः केचन जनाः मन्यन्ते यत् "एप्पल् करः" अत्यधिकः अस्ति तथा च नवीनतायाः प्रतिस्पर्धायाः च अनुकूलः नास्ति;

उपभोक्तृणां कृते "एप्पल् करः" अन्ततः तेभ्यः प्रसारितः भवितुम् अर्हति, यस्य परिणामेण एप्लिकेशन-अन्तर्गत-क्रयणस्य मूल्यानि अधिकानि वा सेवा-गुणवत्ता न्यूना वा भवितुम् अर्हन्ति । अतः उपभोक्तारः अपि आशां कुर्वन्ति यत् न्यायपूर्णं पारदर्शकं च विपण्यवातावरणं भविष्यति।

संक्षेपेण "एप्पल कर" विषयः न केवलं विकासकानां हितेन सह सम्बद्धः अस्ति, अपितु सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य पारिस्थितिक-सन्तुलनं उपभोक्तृणां अधिकारान् हितैः च सह सम्बद्धः अस्ति व्यक्तिगतप्रौद्योगिकीविकासस्य मार्गे "एप्पलकर" इत्यादिभिः समानचुनौत्यैः सह कथं निवारणं कर्तव्यम् इति गहनचिन्तनस्य अन्वेषणस्य च योग्यः प्रश्नः।

2024-08-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता