한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अल्पमूल्येन यातायातरणनीतेः दुविधा
ई-वाणिज्य-उद्योगे बहवः व्यापारिणः प्रायः अल्प-काले एव महतीं यातायातस्य प्राप्त्यर्थं न्यून-मूल्यक-रणनीतयः स्वीकुर्वन्ति । एषा रणनीतिः उपभोक्तृणां ध्यानं शीघ्रं आकर्षयितुं अस्थायी समृद्धिं च आनेतुं समर्था इव दृश्यते, परन्तु दीर्घकालं यावत् अनेकानि समस्यानि गोपयति। प्रथमं, न्यूनमूल्यानां अर्थः प्रायः न्यूनलाभमार्जिनः भवति । न्यूनमूल्यानां अभावेऽपि लाभस्य निश्चितस्तरं स्थापयितुं व्यापारिणः उत्पादस्य गुणवत्तां सेवास्तरं वा न्यूनीकर्तुं शक्नुवन्ति । एतेन न केवलं उपभोक्तृणां अधिकारानां हितस्य च क्षतिः भविष्यति, अपितु स्वयं व्यापारिणां प्रतिष्ठायां अपि नकारात्मकः प्रभावः भविष्यति । एकदा उपभोक्तारः पश्यन्ति यत् उत्पादस्य गुणवत्ता अपेक्षितानुसारं नास्ति तदा तेषां वणिक् प्रति विश्वासः नष्टः भवति, द्वितीयं क्रयणं न करिष्यन्ति द्वितीयं, न्यूनमूल्येन यातायातस्य अतिनिर्भरतायाः कारणेन व्यापारिणः ब्राण्ड्-निर्माणस्य उत्पाद-नवीनीकरणस्य च उपेक्षां सहजतया कर्तुं शक्नुवन्ति । तीव्रविपण्यप्रतिस्पर्धायां ब्राण्ड्, नवीनता च दीर्घकालीनविकासाय उद्यमानाम् मूलप्रतिस्पर्धा भवति । यदि कश्चन व्यापारी केवलं अन्धरूपेण न्यूनमूल्येन यातायातस्य अनुसरणं करोति तर्हि उत्पादस्य ब्राण्ड्-प्रतिबिम्बं विशिष्टतां च सुधारयितुम् ध्यानं न ददाति तर्हि यदा विपण्य-प्रतियोगिता तीव्रताम् अवाप्नोति तदा तस्य निराकरणं सुलभं भविष्यतिई-वाणिज्यमञ्चनियमेषु परिवर्तनस्य प्रभावः
ई-वाणिज्य-उद्योगस्य निरन्तर-विकासेन सह प्रमुखाः ई-वाणिज्य-मञ्चाः अपि न्यून-मूल्य-यातायात-रणनीतयः हानिम् अवगत्य स्वस्य परिचालन-नियमेषु परिवर्तनं कृतवन्तः ताओटियन-समूहं उदाहरणरूपेण गृहीत्वा ६१८-प्रचारस्य अनन्तरं आयोजिता बन्दद्वार-व्यापारि-समागमः सम्भवतः व्यापारिणः स्वस्थतर-स्थायि-विकास-मार्गे कथं मार्गदर्शनं कर्तव्यमिति चर्चां कर्तुं आसीत् एतेषां नियमपरिवर्तनानां व्यापारिणां कार्यप्रणालीयां गहनः प्रभावः अभवत् । एकतः मञ्चस्य आवश्यकतानां पूर्तये व्यापारिभिः उत्पादस्य गुणवत्तां सेवास्तरं च सुधारयितुम् अधिकं ध्यानं दातव्यम् । अपरपक्षे, व्यवसायानां ब्राण्ड्-निर्माणे, उत्पाद-नवीनीकरणे च निवेशं वर्धयितुं अपि आवश्यकता वर्तते, येन तेषां विपण्य-प्रतिस्पर्धायां सुधारः भवति ।ई-वाणिज्यविकासाय नवीनाः दिशाः
वर्तमान ई-वाणिज्यवातावरणे व्यापारिभिः नूतनानां विकासदिशानां अन्वेषणस्य आवश्यकता वर्तते । सर्वप्रथमं अस्माभिः उपयोक्तृ-अनुभवस्य उन्नयनं प्रति ध्यानं दातव्यम् । उच्चगुणवत्तायुक्तानि उत्पादानि सेवाश्च प्रदातुं वयं उपभोक्तृणां व्यक्तिगतआवश्यकतानां पूर्तिं कुर्मः उपभोक्तृनिष्ठां च वर्धयामः। द्वितीयं, अस्माभिः ब्राण्ड्-निर्माणं सुदृढं कर्तव्यम्। अद्वितीयमूल्यं प्रभावं च युक्तं ब्राण्ड् रचयन्तु, ब्राण्डस्य दृश्यतां प्रतिष्ठां च सुधारयन्तु। तदतिरिक्तं उपभोक्तृणां ध्यानं आकर्षयितुं अस्माभिः उत्पादानाम् नवीनतां निरन्तरं करणीयम्, नूतनानि उत्पादनानि च प्रक्षेपणीयानि ये विपण्यस्य आवश्यकताः प्रवृत्तयः च पूरयन्ति। संक्षेपेण ई-वाणिज्य-उद्योगस्य विकासः नूतनपदे प्रविष्टः अस्ति । व्यापारिणां पूर्वविकासप्रतिरूपं परित्यक्तुं आवश्यकं यत् केवलं न्यूनमूल्ययानयानस्य उपरि अवलम्बितम् आसीत्, मञ्चनियमेषु परिवर्तनस्य सक्रियरूपेण अनुकूलतां प्राप्तुं, तेषां अनुकूलं स्थायिविकासमार्गं अन्वेष्टुं च आवश्यकम् एवं एव वयं घोरविपण्यस्पर्धायां दुर्जेयः एव तिष्ठितुं शक्नुमः।