한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीययुगे प्रौद्योगिकी-उद्योगस्य गतिशीलता सर्वदा सर्वेषां ध्यानं आकर्षयति । विश्वप्रसिद्धः प्रौद्योगिकीविशालकायः इति नाम्ना गूगलस्य पूर्वसीईओ रोजर् श्मिट् इत्यस्य वचनेन व्यापकविवादः उत्पन्नः ।
एकदा रोजर् श्मिट् इत्यनेन गूगलस्य केषुचित् क्षेत्रेषु पश्चात्तापस्य दोषः गृहात् कार्यं कर्तुं, कर्मचारिणां प्रयासस्य अभावः च दत्तः, ततः पश्चात् तानि टिप्पण्यानि पुनः गतवान् एषा घटना केवलं व्यक्तिगतमतपरिवर्तनं न भवति, अपितु निगमप्रबन्धनविकासयोः गहनसमस्याः अपि प्रतिबिम्बयति ।
व्यावसायिकप्रबन्धनदृष्ट्या कर्मचारिणां कार्यप्रणालीनां मान्यता मूल्याङ्कनं च अधिकव्यापकस्य वस्तुनिष्ठविचारानाम् आधारेण भवितुमर्हति। महामारी-काले अनेकेषां कम्पनीनां विकल्पः अभवत् यत् एतत् कर्मचारिणां जीवनस्य कार्यस्य च आवश्यकतानां किञ्चित्पर्यन्तं सन्तुलनं करोति, परन्तु एतत् निगमप्रबन्धनस्य संचारस्य च कृते नूतनानि आव्हानानि अपि उत्पद्यते
अधुना यथा यथा नूतनाः परियोजनाः उद्भवन्ति तथा तथा जनशक्तिमागधा अपि विविधतापूर्णा विशेषा च भवति । उदाहरणार्थं जनान् अन्वेष्टुं परियोजनानि पोस्ट् करणस्य घटनां गृह्यताम्, यत् विशिष्टकौशलस्य अनुभवस्य च तत्कालं विपण्यस्य आवश्यकतां प्रतिबिम्बयति।
अस्मिन् सन्दर्भे कम्पनयः परियोजनानां जनशक्ति-आवश्यकतानां पूर्तये केवलं पारम्परिक-नियुक्ति-प्रतिमानानाम्, प्रबन्धन-अवधारणानां च उपरि अवलम्बितुं न शक्नुवन्ति । अधिकं लचीलं नवीनं च प्रतिभाचयनं प्रबन्धनतन्त्रं च स्थापनीयम्।
कार्यान्वितानां कृते प्रतिभानां परिवर्तनशीलविपण्यमाङ्गल्याः अनुकूलतायै तेषां कौशलं व्यापकगुणं च निरन्तरं सुधारयितुम् अपि आवश्यकम्। अत्यन्तं प्रतिस्पर्धात्मके कार्यविपण्ये केवलं अद्वितीयकौशलं क्षमता च भवन्तं विशिष्टं कर्तुं शक्नोति।
तत्सङ्गमे समाजेन प्रतिभानां संवर्धनाय, विकासाय च उत्तमं वातावरणं, साधनानि च प्रदातव्यानि। समयस्य आवश्यकतां पूरयन्तः नवीनप्रतिभानां संवर्धनार्थं शिक्षाव्यवस्थायाः निरन्तरं अद्यतनीकरणं सुधारणं च आवश्यकम्।
संक्षेपेण गूगलस्य पूर्वस्य मुख्यकार्यकारीणां विवादः अस्मान् निगमप्रबन्धनस्य अवधारणानां पद्धतीनां च परीक्षणं कर्तुं स्मारयति, तथा च जनान् अन्वेष्टुं परियोजनानि विमोचयितुं घटना अस्मान् चिन्तयितुं प्रेरयति यत् कथं तत्कालीनविकासस्य आवश्यकतानां अनुकूलतया, नेतृत्वं च कथं करणीयम् इति .