한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"वयं तस्मिन् दिशि गच्छामः, परन्तु अस्माकं आदर्शः सैमस्य अपेक्षया किञ्चित् अधिकं पूर्णः भवितुम् अर्हति।" दीर्घकालीन विकासं प्रति। अस्मिन् वर्षे आरभ्य प्राच्यचयनेन आपूर्तिशृङ्खलायां स्वसञ्चालितपदार्थेषु च महत्प्रयत्नाः कृताः, सांस्कृतिकपर्यटन-उद्योगस्य अन्वेषणस्य प्रयासः कृतः, सर्वेषु पक्षेषु च सफलताः प्राप्ताः
तेषां ८०० तः अधिकाः शिक्षणस्थानानि सन्ति, ये न केवलं तेषां अफलाइन-यातायात-लाभाः, अपितु तेषां बृहत्तमाः संसाधनाः अपि सन्ति । ऑनलाइन-यातायातस्य मार्गदर्शनं कृत्वा, अधिकानि प्रत्यक्षसेवानि अनुभवानि च प्रदातुं, उपयोक्तृचिपचिपाहटं सन्तुष्टिं च वर्धयित्वा, प्राच्यचयनस्य विपण्यप्रतिस्पर्धां वर्धयित्वा, तस्मात् "ऑनलाइन" तथा "अफलाइन" परिपूर्णसंयोजनस्य सह-अस्तित्वं प्राप्तुं
परन्तु पूर्वीयचयनस्य कृते अग्रे मार्गः सुलभः न भविष्यति। कृषिउत्पादविपण्यस्य विकासेन सह भौगोलिकसूचनानां प्रयोगः निरन्तरं वर्धमानः अस्ति, चीनीयकृषौ कल्पनायाः विशालं स्थानं वर्तते किं प्राच्यचयनम् एतत् अवसरं गृहीत्वा "zespri kiwi" इत्यादिकं ब्राण्ड् निर्मातुम् अर्हति?
वित्तीयप्रतिवेदनदत्तांशतः न्याय्यं चेत् ओरिएंटलचयनस्य सकललाभः वर्धितः, परन्तु तस्य लाभान्तरं किञ्चित् न्यूनीकृतम् । विक्रय-विपणन-व्ययः अपि वर्धितः अस्ति यत् भवद्भिः स्वस्य विकास-रणनीतिं, निवेश-प्रतिफलन-अनुपातं च पुनः परीक्षितव्यम् इति?
तदतिरिक्तं ओरिएंटल सेलेक्शन् तथा जेडी डॉट कॉम इत्येतयोः तत्क्षणिकखुदराव्यापारः अपि सफलः अभवत्, परन्तु "डी-शेकिंग्" व्यवहारात् द्रष्टुं शक्यते यत् ते नूतनानां विकासबिन्दून् अन्विष्य अन्तर्राष्ट्रीयविपण्यस्य विस्तारं कर्तुं प्रयतन्ते। लाइव प्रसारणचैनलद्वारा अन्तर्राष्ट्रीयउत्पादानाम् विस्तारः कथं करणीयः इति भविष्ये प्राच्यचयनस्य महत्त्वपूर्णदिशासु अन्यतमं जातम्।