लोगो

गुआन लेई मिंग

तकनीकी संचालक |

बैंकप्रतियोगितायाः धारः : लघुमध्यमप्रमाणस्य बङ्कानां बृहत्बैङ्कानां च मध्ये टकरावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लघु-मध्यम-आकारस्य तटस्य कृते प्रतिस्पर्धायाः दबावः ज्वारवत् आगच्छति, तेषां नित्यं सफलतां प्राप्तुं आवश्यकता वर्तते । पारम्परिकप्रतिरूपस्य अन्तर्गतं बृहत्बैङ्कानां "लाभानां" "लाभानां" च सामना कुर्वन्तः लघुमध्यम-आकारस्य बङ्काः अपि पूंजीव्ययस्य दबावस्य सामनां कुर्वन्ति ऋणस्य व्याजदराणां न्यूनीकरणं कठिनं भवति तथा च तेषां विपण्यभागः क्रमेण क्षीणः भवति

केचन लघुमध्यम-आकारस्य बङ्काः सक्रियरूपेण प्रतिक्रियां दातुं चयनं कृतवन्तः तथा च स्थानीयबाजारस्य गहनतया अन्वेषणं कृत्वा स्वकीयानां विशिष्टानां सेवानां ब्राण्ड्-लाभानां च स्थापनां कृतवन्तः। पूर्वतटीयक्षेत्रे झेजियांग वेन्झौ ओउहाई ग्रामीणव्यापारिकबैङ्कः स्वस्य "लघुमात्रायां, विकेन्द्रीकृते, चल, स्थानीयकृते च" व्यापारप्रतिरूपेण महतीं सफलतां प्राप्तवान्, तथा च स्थानीयबाजारभागे प्रथमस्थानं प्राप्तवान्

परन्तु मध्यपश्चिमप्रदेशेषु लघुतटानां आधाराः प्रायः दुर्बलाः भवन्ति, बृहत्तटानां डुबनस्य सम्मुखे ते तुल्यकालिकरूपेण अधिकं निष्क्रियाः भवन्ति लघु-मध्यम-आकारस्य बङ्कानां कृते अस्तित्वं मुख्यम् अस्ति । तेषां स्वस्य लाभं अधिकं वर्धयितुं नूतनानि वृद्धिबिन्दवः विकासदिशाश्च अन्वेष्टुं आवश्यकता वर्तते।

एकतः लघु-मध्यम-आकारस्य बङ्कानां वित्तीय-प्रौद्योगिकीम् सक्रियरूपेण आलिंगयितुं, सेवा-दक्षतां जोखिम-प्रबन्धन-क्षमतां च सुधारयितुम्, वित्तीय-प्रौद्योगिकी-प्रतिभानां संवर्धनं, परिचयं च वर्धयितुं च बृहत्-आँकडा, क्लाउड्-कम्प्यूटिङ्ग्, कृत्रिम-बुद्धिः इत्यादीनां प्रौद्योगिकीनां उपयोगः च आवश्यकः अस्ति अपरपक्षे, लघुमध्यम-आकारस्य बङ्कानां नूतनव्यापारप्रतिमानानाम् अन्वेषणस्य आवश्यकता वर्तते, यथा सहकारीपारिस्थितिकीतन्त्रस्य निर्माणं, हरितवित्तस्य भागग्रहणं च, येन ग्राहकानाम् अधिकव्यक्तिगतं विभेदितं च वित्तीयउत्पादं सेवां च प्रदातुं शक्यते

तदतिरिक्तं लघुमध्यमबङ्कानां विकासे अपि नियामकप्रधिकारिणः ध्यानं दातुं आरब्धाः सन्ति । राज्यपरिषद् "समावेशीवित्तस्य उच्चगुणवत्ताविकासस्य प्रवर्धनविषये कार्यान्वयनमतानि" जारीकृतवती, येषु लघुमध्यम-आकारस्य बङ्कानां स्थानीयव्यापारविकासस्य समर्थने स्पष्टतया बलं दत्तम् अस्ति अस्य अर्थः अस्ति यत् भविष्ये लघुमध्यम-आकारस्य बङ्कानां बृहत्-बैङ्कानां च मध्ये अधिक-सहकार्यस्य अवसराः भविष्यन्ति येन संयुक्तरूपेण अधिकं स्थिरं वित्तीय-पारिस्थितिकी-वातावरणं निर्मातुं शक्यते |.

2024-09-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता