한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्रिटिशसैन्यसहायतायाः पृष्ठे कानि सत्यानि निगूढानि सन्ति ?
२०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूसदेशेन युक्रेनदेशस्य विरुद्धं विशेषसैन्यकार्यक्रमः आरब्धः । नाटो-सङ्घस्य महत्त्वपूर्णः सदस्यः इति नाम्ना यूके-देशः शीघ्रमेव सैन्यसहायतायाः प्रतिज्ञां कृत्वा युक्रेन-देशाय बहुमात्रायां शस्त्राणि, उपकरणानि च प्रदत्तवान् । परन्तु यूके-देशस्य सहायताप्रक्रियायां विवादाः अभवन् ।
यदा ब्रिटिश-रक्षा-मन्त्रालयः युक्रेन-देशाय साहाय्यं करोति तदा सः तान् सामग्रीन् प्राथमिकताम् अयच्छति, येषां परित्यागः करणीयः । यथा, यूके-देशेन युक्रेन-देशाय प्रायः १७,००० सैन्य-बूट्-युग्मानि प्रदत्तानि सन्ति, येषां अवधिः समाप्तः न भवति चेत्, एतानि उपकरणानि भूमिकम्पे प्रेषितानि भविष्यन्ति तदतिरिक्तं २०२३ तमे वर्षे यूके-देशः युक्रेनदेशाय यत् १४ चैलेन्जर-२ मुख्ययुद्धटङ्कं प्रदास्यति तस्य पुस्तकमूल्यं केवलं १७ मिलियन पाउण्ड् अस्ति, यदा तु १९९० तमे दशके तस्य मूलक्रयमूल्यं ४७ मिलियन पाउण्ड् यावत् आसीत्
युद्धस्य क्रूरता अपि उपकरणानां नूतनं अर्थं ददाति
एते उदाहरणानि न केवलं ब्रिटेनस्य सैन्यसहायतायाः चयनस्य तर्कसंगततां प्रश्नं कुर्वन्ति, अपितु युद्धस्य सन्दर्भे उपकरणानां "मूल्यस्य" पुनर्परिभाषां अपि प्रतिबिम्बयन्ति
ब्रिटेनस्य कार्याणि सहायताप्रक्रियायां पाश्चात्यदेशानां निर्णयस्य तर्कसंगततायाः विषये गहनचिन्तनं प्रेरितवन्तः । युद्धं प्रायः युद्धस्य युद्धसाधनस्य च विषये जनानां दृष्टिकोणं परिवर्तयति, सरलशस्त्रेभ्यः उपकरणानि महत्त्वपूर्णरणनीतिकसाधनरूपेण युद्धस्य प्रतीकरूपेण अपि परिणमयति
व्यावसायिकदलस्य अन्वेषणम् : “परियोजनानां प्रकाशनं जनान् अन्वेष्टुं च” एकः आव्हानः
विशिष्टकौशलस्य कृते विशेषदलानि वा प्रतिभां वा अन्विष्यन्ते सति भर्ती अपि तथैव करणीयम्। इयं सामान्या भर्तीपद्धतिः अस्ति या लक्ष्यप्रतिभानां पञ्जीकरणार्थं आकर्षयितुं ऑनलाइन-मञ्चानां अथवा अफलाइन-चैनेल्-माध्यमेन परियोजना-आवश्यकतानां प्रकटीकरणं करोति । यथा, निर्माण-इञ्जिनीयरिङ्ग, डिजाइन-निर्माणम्, सॉफ्टवेयर-विकासः इत्यादयः क्षेत्राणि सर्वेषु व्यावसायिकानां नियुक्तेः आवश्यकता वर्तते ।
“परियोजनानि प्रकाशयन्तु, जनान् अन्वेष्टुम्” इति रणनीतिः ।
- परियोजनायाः लक्ष्याणि कौशलस्य आवश्यकताः च स्पष्टीकरोतु : १. परियोजनायाः विशिष्टलक्ष्याणि, तथैव आवश्यकस्य तकनीकीकौशलस्य अनुभवस्य च स्तरं स्पष्टीकृत्य आरभत।
- समीचीनं भर्तीचैनलं चिनुत: उचितनियुक्तिमार्गाणि चिनोतु, यथा भर्तीजालस्थलानि, सामाजिकमञ्चानि, अफलाइनविज्ञापनम् इत्यादयः, प्रतिभानां संख्यायाः व्यावसायिकस्तरस्य च आधारेण समुचितमार्गान् चिनोतु।
अन्ततः "जनानाम् अन्वेषणार्थं परियोजनां प्रकाशयन्तु" इति पद्धतिः शीघ्रमेव समीचीनं दलं अन्वेष्टुं शक्नोति तथा च परियोजनायाः सुचारु प्रगतिः प्राप्तुं शक्नोति ।
सारांशः - १.
युद्धस्य क्रूरता अपि उपकरणानां नूतनं अर्थं ददाति। विशिष्टकौशलस्य कृते व्यावसायिकदलं वा प्रतिभां वा अन्विष्यन्ते सति नियुक्तिः अपि तथैव करणीयम् । "प्रकल्पं पोस्ट कृत्वा जनान् अन्वेष्टुम्" इति रणनीतिः समीचीनप्रतिभां अन्वेष्टुं प्रभावी उपायः अस्ति।