한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु एतादृशः आभासी-अनुभवः रात्रौ एव न भवति, अतः आव्हानानां श्रृङ्खलां अतिक्रान्तुम् आवश्यकम् । सर्वप्रथमं तांत्रिककठिनता महती अस्ति। उपयोक्तारः आभासी-अन्तरिक्षे यथार्थतया निमग्नाः भवेयुः, यथार्थस्य भावः च कथं अनुभवितुं शक्नुवन्ति इति निःसंदेहं तान्त्रिकसमस्या अस्ति । द्वितीयं, व्यापारिणां उपयोक्तृणां च मध्ये विश्वासतन्त्रस्य स्थापनायाः आवश्यकता वर्तते यत् आभासीपरीक्षणस्य अनुभवः उत्पादस्य वास्तविकप्रभावं यथार्थतया प्रतिबिम्बयितुं शक्नोति इति सुनिश्चितं भवति। अन्ते सामाजिकसंस्कृतेः कानूनानां च नियमानाम् अपि नूतनप्रौद्योगिकीविकासानां अनुकूलनस्य आवश्यकता वर्तते यत् आभासीस्थाने निष्पक्षं न्याय्यं च शॉपिङ्ग् क्रियाकलापं कर्तुं शक्यते।
सम्प्रति ताओबाओ एमआर चक्षुषः आधिकारिकतया प्रक्षेपणं कृतम् अस्ति तथा च एप्पल् इत्यस्य विजन प्रो हेडसेट् इत्यादिभिः केभिः प्रसिद्धैः ब्राण्ड्-सहकार्यं कुर्वन्ति । भविष्ये उपयोक्तारः xiaomi su7 कार इत्यादीनां नूतनानां उत्पादानाम् परीक्षणं अपि कर्तुं शक्नुवन्ति। तदतिरिक्तं जेडी हेल्थ् इत्यनेन उपयोक्तृभ्यः व्यक्तिगतस्वास्थ्यसेवाः प्रदातुं "जिंगी किआन्क्सुन" चिकित्साप्रतिरूपे आधारितं बुद्धिमान् स्वास्थ्यसहायकं "काङ्गकाङ्ग्" इति प्रारब्धम् अस्ति मेइटुआन् इत्यनेन औषधालये मानवरूपं रोबोट् अपि प्रदर्शितम्, यस्य उद्देश्यं अस्वस्थतायां जनानां शॉपिङ्ग् करणस्य समस्यायाः समाधानं भवति ।
एतेषां नवीनप्रौद्योगिकीनां उद्भवेन निःसंदेहं उपभोगस्य स्वरूपं परिवर्तितम्, परन्तु तया किञ्चित् चिन्तनं अपि प्रेरितम् । आभासी-अनुभवेन आनयिता सुविधा वास्तवमेव शॉपिंग-अनुभवं सुधारयितुम् अर्हति वा? किं उपयोक्तृभ्यः अधिकव्यापकं व्यक्तिगतं च शॉपिंगसेवाः प्रदातुं आभासीजगतः वास्तविकजगत् च एकीकरणे अधिकं ध्यानं दातव्यम्?