한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासे चेङ्गडु-नगरस्य वाणिज्यिक-आवासीय-बाजारस्य लेनदेनक्षेत्रं मासे मासे न्यूनीकृतम्, परन्तु समग्र-व्यवहार-मात्रा अद्यापि देशे शीर्षस्थाने अस्ति, यत् दर्शयति यत् विपण्य-माङ्गं प्रेरणा च अद्यापि प्रबलम् अस्ति यद्यपि नवीनसौदात् उत्तेजना अद्यापि मुख्यतया अल्पकालिक-आवेग-प्रभावाः भवितुम् अर्हन्ति, तथा च समग्र-वृद्धि-दरः तुल्यकालिकरूपेण सीमितः अस्ति, तथापि विपण्य-अपेक्षासु परिवर्तनं जातम्, चेङ्गडु-बाजारे समग्र-व्यवहार-मात्रायाः पुनः उत्थानम् अपेक्षितम् अस्ति
"अस्माकं परियोजना इदानीं सप्ताहे द्वौ त्रीणि शतानि आगन्तुकानां समूहाः प्राप्तुं शक्नोति, परन्तु यावत् अहं जानामि, चेङ्गडु-नगरस्य मुख्यनगरीयक्षेत्रस्य उत्तरदिशि स्थिता अन्यः परियोजना सप्ताहे केवलं दर्जनशः आगन्तुकानां समूहान् प्राप्तुं शक्नोति, तथा च कदाचित् प्रतिदिनं ग्राहकानाम् एकः समूहः नास्ति।" कस्यचित् परियोजनायाः विषये प्रभारी व्यक्तिः अवदत्।
अस्याः भेदघटनायाः पृष्ठतः चेङ्गडु-सम्पत्त्याः विपण्यस्य समग्र-आपूर्ति-माङ्ग-स्थितिः अस्ति । अगस्तमासे नूतनगृहाणां आपूर्तिः वर्षे मासे ३०% अधिकं न्यूनीभूता, व्यवहारक्षेत्रं च प्रायः ९३०,००० वर्गमीटर् आसीत् तथापि विपण्यव्यवहारस्य मात्रा, सञ्चितव्यवहारस्य परिमाणं च अधिकम् एव अभवत्
विभिन्नेषु प्रदेशेषु “पुराण-नवीन” नीतयः अपि गृहक्रेतृभ्यः नूतनान् विकल्पान् आनयन्ति । तियानफू न्यू डिस्ट्रिक्ट्, किङ्ग्यांग् डिस्ट्रिक्ट्, जिन्जियाङ्ग डिस्ट्रिक्ट् इत्यादिषु क्षेत्रेषु अधिकाधिकं गृहक्रेतारः आकर्षयितुं तरजीहीनीतयः सक्रियरूपेण प्रारब्धाः सन्ति। एतेषां प्राधान्यनीतीनां कार्यान्वयनेन विपण्यक्रियाकलापं अधिकं प्रवर्धितं भविष्यति तथा च "उच्चमूल्येन क्रयणं" "नवसौदानां प्रोत्साहनम्" इति लयस्य वर्णस्य स्पर्शः योजितः भविष्यति
चेङ्गडु-नगरस्य सम्पत्ति-विपण्यस्य विकासः स्थूल-आर्थिक-कारकाणां प्रभावात् अविभाज्यः अस्ति । अस्मिन् वर्षे अगस्तमासात् न्याय्यं चेत् नवनिर्मितव्यापारिकआवासीयभवनानां लेनदेनक्षेत्रं मासे मासे न्यूनीकृतम्, यत् सूचयति यत् समग्ररूपेण विपण्यभावना स्थूल-आर्थिककारकैः सह निकटतया सम्बद्धा अस्ति।
जटिलस्य विविधस्य च विपण्यस्थितेः अभावेऽपि चेङ्गडु-नगरस्य सम्पत्तिविपण्यस्य विकासस्य सम्भावना आशावादीः एव सन्ति । भविष्ये चेङ्गडु-सम्पत्त्याः विपण्यस्य विकासः निरन्तरं भविष्यति, नीतिविपणानाम् विकासेन सह परिवर्तनं विकसितं च निरन्तरं भविष्यति।