한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२१ तमे वर्षे शाण्डोङ्ग सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन हुआयिंग् सिक्योरिटीज इत्यस्मै तथा च गारण्टी एजेण्टद्वयं प्रति चेतावनीपत्रं जारीकृतम्, यत्र तेषां उपरि पर्याप्तसत्यापनप्रक्रियाः, मिथ्या अभिलेखाः च परिश्रमपूर्वकं न करणं इत्यादीनां उल्लङ्घनस्य आरोपः कृतः एतत् चेतावनीपत्रं huaying securities इत्यस्य विषये नियामकप्रधिकारिणां चिन्ता, कठोर आवश्यकतां च प्रकाशयति।
लोङ्गली जैवप्रौद्योगिक्याः प्रमुखसम्पत्त्याः पुनर्गठनेन अपि नियामकानाम् ध्यानं आकर्षितम् । २०२० तमे वर्षे चीनप्रतिभूतिनियामकआयोगेन चेतावनीपत्रं जारीकृतं यत् हुआयिंग् प्रतिभूतिभिः यांताई उत्तरी आन्द्रे रसकम्पनी लिमिटेड् इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य सूचीकरणस्य (ipo) परियोजनानुमोदनप्रक्रियाः सख्तीपूर्वकं न कार्यान्विताः।
परन्तु एताः घटनाः ड्रैगन फोर्स बायोरिकॉम्बिनेशन परियोजनायाः निरन्तरविकासेन सह असङ्गताः सन्ति । यद्यपि huaying securities नियामकदण्डस्य अधीनः आसीत् तथापि प्रासंगिककर्मचारिणः अद्यापि विशालं बोनसं प्राप्नुवन्ति स्म, यथा सुश्री ge juanjuan इत्यनेन प्राप्तस्य 2 मिलियन युआनतः अधिकस्य अनुबन्धबोनसः, तथैव आन्द्रे इत्यस्य ipo परियोजना बोनसस्य अवशिष्टं भागं च।
एषा घटना क्षतिपूर्तिव्यवस्थायां नियामकतन्त्रेषु च विपण्यस्य चिन्तनं प्रेरितवती अस्ति । चीनप्रतिभूतिसङ्घेन २०२२ तमे वर्षे जारीकृते "प्रतिभूतिकम्पनीनां कृते दृढपारिश्रमिकप्रणालीस्थापनार्थं मार्गदर्शिकाः" वेतनसहायतायाः, क्लॉबैकतन्त्रस्य च स्पष्टतया निर्धारणं करोति, यत्र कम्पनीभ्यः वेतनप्रबन्धनस्य बाध्यकारीबलं वर्धयितुं सख्तं उत्तरदायित्वतन्त्रं स्थापयितुं आवश्यकम् अस्ति २०२२ तमस्य वर्षस्य अगस्तमासे वित्तमन्त्रालयेन जारीकृते "सूचना" अपि प्रासंगिकाः आवश्यकताः स्पष्टतया निर्धारिताः सन्ति ।
अधुना अधिकाधिकाः प्रतिभूतिकम्पनयः वेतनवसूली-कटौती-तन्त्रं स्पष्टीकृत्य तस्य सख्यं कार्यान्वयनस्य प्रस्तावम् अकुर्वन् । अनेकाः सूचीबद्धाः प्रतिभूतिसंस्थाः स्ववित्तीयप्रतिवेदनेषु एतस्याः आवश्यकतायाः उल्लेखं कृतवन्तः, यथा चाइना मर्चेंट्स् सिक्योरिटीज, डोङ्गक्सिङ्ग् सिक्योरिटीज, होङ्गटा सिक्योरिटीज, बैंक आफ् चाइना सिक्योरिटीज, सीआईटीआईसी सिक्योरिटीज, औद्योगिकप्रतिभूति, एवरब्राइट सिक्योरिटीज इत्यादयः
एताः घटनाः पूंजीविपणानाम् विकासप्रक्रियायां पर्यवेक्षणस्य विपण्यस्य च सन्तुलनं, अधिकं पारदर्शकं निष्पक्षं च तन्त्रं कथं स्थापयितव्यम् इति च प्रतिबिम्बयन्ति