한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जनान् अन्वेष्टुं परियोजनां स्थापयन्तु एकः प्रमुखः कडिः अभवत्, यः परियोजनायाः सफलतायाः, दलस्य सामञ्जस्यस्य च प्रत्यक्षतया सम्बद्धः अस्ति । उपयुक्तव्यावसायिकान् प्रभावीरूपेण कथं अन्वेष्टव्यं तथा च प्रभावीनियुक्तिरणनीतयः कथं निर्मातव्याः इति बहुराष्ट्रीयवाहनकम्पनीनां परिवर्तनस्य कुञ्जी अभवत्।
bmw group इत्यस्य नवीनतमं प्रदर्शनमार्गदर्शनं दर्शयति यत् तस्य समक्षं गम्भीराः आव्हानाः सन्ति। एकीकृतब्रेकिंगप्रणाल्या सह तकनीकीसमस्यानां कारणात् वितरणस्य किञ्चित् न्यूनता अभवत्, चीनीयविपण्ये प्रतिस्पर्धायाः दबावेन अपि विक्रयप्रदर्शने प्रभावः अभवत् फोक्सवैगनसमूहस्य कार्याणि बहुराष्ट्रीयकारकम्पनीनां परिवर्तनस्य कठिनतां अपि प्रतिबिम्बयन्ति । जर्मन-कारखानानां बन्दीकरणेन, कार्य-गारण्टी-सौदानां समाप्तिः च सूचयति यत् ते नूतनाः दिशाः अन्विषन्ति ।
एतानि आव्हानानि किमर्थं भवन्ति ? कारणं चीनीयविपण्ये तीव्रपरिवर्तने एव अस्ति । स्थानीयब्राण्ड्-उत्थानम्, नवीन-ऊर्जा-वाहनानां लोकप्रियता, नूतन-शक्ति-ब्राण्ड्-उत्थानम् च सर्वेषु पारम्परिक-विपण्य-संरचनायाः परिवर्तनं जातम्, बहुराष्ट्रीय-कार-कम्पनीषु प्रतिस्पर्धायाः दबावः च आगतवान्
"बुद्धिविद्युत्करणं च कथं त्वरयितव्यम्"। , बहुराष्ट्रीयकारकम्पनयः भविष्ये चीनीयविपण्ये जीवितुं स्पर्धां च कर्तुं शक्नुवन्ति वा इति कुञ्जी एतत् एव। तेषां नूतनानां प्रौद्योगिकीनां विकासे अधिकानि संसाधनानि निवेशयितुं चीनीयविपण्याय स्थानीयकृतानि उत्पादनानि विकसितुं च आवश्यकता वर्तते।
एतासां आव्हानानां निवारणाय बहुराष्ट्रीयकारकम्पनीभिः सक्रियपरिहाराः करणीयाः सन्ति-
- अनुसंधानविकासे निवेशं वर्धयन्तु : १. विद्युत्करणस्य बुद्धिमत्ता च क्षेत्रेषु ध्यानं दत्तव्यं, अनुसन्धानविकासयोः निवेशं निरन्तरं कुर्वन्तु ।
- नूतनं रणनीतिं विकसयतु : १. स्थानीयब्राण्डैः सह मिलित्वा विकासाय सहकार्यं संयुक्तोद्यमम् इत्यादीनां भिन्नानां विपण्यप्रतिमानानाम् अन्वेषणं कुर्वन्तु ।
- नवीनप्रौद्योगिकीः आलिंगयन्तु : १. नवीनप्रौद्योगिकीनां अनुप्रयोगं सक्रियरूपेण ज्ञात्वा उत्पादनिर्माणे एकीकृत्य स्थापयन्तु।
- उत्पादस्य रणनीतिं समायोजयन्तु : १. विपण्यमागधानुसारं मूल्यप्रदर्शने सुधारं कर्तुं उपभोक्तृणां आवश्यकतानां पूर्तये उत्पादपङ्क्तयः सेवाप्रणाली च समायोजयन्तु ।
बहुराष्ट्रीयकारकम्पनीनां परिवर्तनप्रक्रियायां शान्तं धैर्यं च स्थापयितुं आवश्यकता वर्तते, सहजतया न त्यक्तुं च आवश्यकता वर्तते। अहं मन्ये यत् परिश्रमेण नवीनतायाः च सह ते अद्यापि चीनीयविपण्ये सफलतां प्राप्तुं शक्नुवन्ति।