한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केचन विशेषज्ञाः मन्यन्ते यत् आर्थिकपुनरुत्थानेन नीतिहस्तक्षेपेण च दीर्घकालीनबन्धकानां अस्थिरता सुलभा भविष्यति । तेषां भविष्यवाणी अस्ति यत् राजकोषीयनीतीनां तीव्रता निरन्तरं वर्धते, विशेषतः राष्ट्रियविशेषकोषबन्धनानि स्थानीयसर्वकारविशेषबन्धनानि च एतेषां नीतीनां कार्यान्वयनेन बन्धकविपण्ये सकारात्मकः प्रभावः भविष्यति इति अपेक्षा अस्ति।
परन्तु केचन विद्वांसः सूचितवन्तः यत् दृढवित्तनीतेः अभावेऽपि विपण्यं व्याजदरकटनचक्रे अस्ति तथा च अल्पकालीनजोखिमाः अद्यापि विद्यन्ते। तेषां मतं यत् १० वर्षीयस्य ३० वर्षीयस्य च कोषबन्धनस्य शीर्षस्थानं स्पष्टं जातम् अतः सावधानतया निवेशरणनीत्याः आवश्यकता वर्तते।
दीर्घकालीनबन्धकानां समायोजनदिशायाः विषये केचन विशेषज्ञाः मन्यन्ते यत् नीतीनां कार्यान्वयनेन आर्थिकवातावरणस्य क्रमिकसुधारेन च दीर्घकालीनबन्धकानां ऊर्ध्वगामिनी जोखिमाः नियन्त्रणीयाः भवन्ति तेषां अनुशंसितं यत् निवेशकाः विपण्यस्य उतार-चढावस्य समये मध्यमविनियोगं कुर्वन्तु, आवंटनं वर्धयितुं अधिकानि अवसरानि प्रतीक्षन्ते च।
परन्तु बीमाकम्पनीभ्यः व्ययबाधा, निवेशकानां मोचनदबावः च महत्त्वपूर्णविचाराः एव सन्ति । केचन विश्लेषकाः सूचितवन्तः यत् वित्तीयप्रबन्धनात् निधिभ्यः च मोचनप्रतिक्रियायाः प्रभावात् दीर्घकालीनऋणस्य बीमाकम्पनीनां माङ्गल्यं अधिकं महत्त्वपूर्णं भवितुम् अर्हति। तेषां मतं यत् बीमा-उद्योगः निवेशस्य दृष्ट्या क्रमेण कोष-बन्धक-विपण्यं प्रति गतवान्, भविष्ये च तेषां कोष-बन्धन-धारणानां अनुपातः निरन्तरं वर्धयिष्यते इति अपेक्षा अस्ति
नीति-विपण्य-वातावरणे परिवर्तनं बन्धक-विपण्य-प्रवृत्तौ महत्त्वपूर्णं कारकं भवति, तथा च सर्वकारीय-कार्याणि निवेशक-व्यवहारं च प्रति ध्यानं दातुं आवश्यकम् अस्ति