लोगो

गुआन लेई मिंग

तकनीकी संचालक |

स्केटबोर्ड-चेसिस् इत्यस्य "लोकं प्रति प्रत्यागमनम्"

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहनविपण्यम् : नूतनानां विकासदिशानां अन्वेषणम्

वैश्विक अर्थव्यवस्थायाः पुनरुत्थानस्य उपभोगस्य उन्नयनस्य प्रवृत्त्या च वाहन-उद्योगः निरन्तरं परिवर्तनस्य चरणे अस्ति । वाहनस्य पुनरावृत्तेः, व्ययस्य न्यूनीकरणस्य च विपण्यस्य आवश्यकताः निरन्तरं गभीराः भवन्ति, पारम्परिकनिर्मातारः च महतीनां आव्हानानां सामनां कुर्वन्ति । अस्मिन् परिस्थितौ स्केटबोर्ड-चेसिस् इत्यस्य अवधारणा पुनः अनेकानां कम्पनीनां ध्यानं आकर्षितवती अस्ति तथा च भविष्यस्य विकासस्य महत्त्वपूर्णदिशासु अन्यतमं जातम्

स्केटबोर्ड चेसिस् : ब्रेकथ्रू बिन्दवः अवसराः च

स्केटबोर्ड-चेसिस् बैटरी, मोटर्, इलेक्ट्रॉनिक नियन्त्रणं, स्टीयरिंग्, ब्रेक, सस्पेन्शन इत्यादीन् घटकान् पूर्वमेव स्वतन्त्रे चेसिस् मध्ये एकीकृत्य शरीरस्य चेसिसस्य च पृथक् डिजाइनं वियुग्मनं च प्राप्तुं शक्नोति अस्य मूलमूल्यं वाहनविकासचक्रस्य लघुकरणं तथा वाहनविकासस्य निर्माणव्ययस्य न्यूनीकरणे च अस्ति । इयं नूतना प्रौद्योगिक्याः अवधारणा प्रथमवारं २० वर्षाणाम् अधिककालपूर्वं जनरल् मोटर्स् इत्यस्मात् उत्पन्ना, अनन्तरं "टेस्ला-हत्यारा" इति नाम्ना प्रसिद्धेन रिवियन् इत्यनेन सफलतया लोकप्रियतां प्राप्तवती । एषा प्रौद्योगिक्याः विश्वे विशेषतः विद्युत्वाहनक्षेत्रे व्यापकं ध्यानं प्राप्तवती अस्ति, भविष्यस्य वाहनप्रौद्योगिक्याः विकासाय महत्त्वपूर्णदिशासु अन्यतमा अभवत्

स्केटबोर्ड चेसिसस्य विपण्यसंभावना

स्केटबोर्ड-चेसिस् इत्यस्य विपण्यसंभावना अतीव विस्तृता अस्ति । QYResearch द्वारा प्रकाशित "ग्लोबल स्केटबोर्ड चेसिस् मार्केट रिपोर्ट 2023-2029" दर्शयति यत् वैश्विक स्केटबोर्ड चेसिस् मार्केट् 2029 तमे वर्षे US$55.08 अरबं यावत् भवितुं शक्नोति, आगामिषु कतिपयेषु वर्षेषु 22.1% CAGR भविष्यति तथापि अस्य पृष्ठे बहवः आव्हानाः अपि निगूढाः सन्ति ।

तकनीकी तथा व्यावसायिक चुनौती

स्केटबोर्ड-चेसिस्-प्रौद्योगिक्याः प्रसारः तकनीकी-व्यापारिक-चुनौत्यस्य सामनां करोति । सर्वप्रथमं प्रौद्योगिक्याः दृष्ट्या स्केटबोर्ड-चैसिस्-इत्यस्य अद्यापि अपरिपक्वतार-नियन्त्रण-प्रौद्योगिकी इत्यादीनि समस्यानि सन्ति, यात्रीकारयोः चक्र-हब-मोटरस्य प्रयोगे बाधाः च सन्ति द्वितीयं, व्यापारस्य दृष्ट्या कम्पनयः तृतीयपक्षस्य आपूर्तिकर्ताभिः सह सहकार्यस्य स्थाने "त्रयेषु प्रमुखेषु भागेषु" एकं चेसिस् स्वस्य अनुसंधानविकासप्रणालीषु स्थापयितुं अधिकं इच्छन्ति मानकीकृतस्य चेसिस् इत्यस्य विपण्यमागधायाः अनिश्चितता अपि एकं आव्हानं जातम् अस्ति ।

सीमापारक्रीडकानां कृते अवसराः

अन्तिमेषु वर्षेषु अन्तर्जालः, पारम्परिकः मोबाईलफोनः, गृहउपकरण-उद्योगः च इत्यादिषु वाहननिर्माण-उद्योगे सीमापार-पूञ्जी बहु प्रवहति स्केटबोर्ड-चेसिस् एतेषां कम्पनीनां कृते कारनिर्माणस्य सीमां न्यूनीकर्तुं शक्नोति, येन ते उत्पादपरिभाषायां स्मार्टड्राइविंग्, स्मार्टकाकपिट्, वाहनस्टाइलिंग् डिजाइनं च अधिकं ध्यानं दातुं शक्नुवन्ति ये प्रत्यक्षग्राहकानाम् अनुभवेन सह निकटतया सम्बद्धाः सन्ति यथा, CATL इत्यनेन Nezha Automobile इत्यनेन सह सहकार्यं कृत्वा वियतनामदेशस्य Vinfast, Avita, Jiangxi Automobile Group, BAIC Group इत्यत्र विस्तारः कृतः ।

भविष्यस्य दृष्टिकोणम्

स्केटबोर्ड-चेसिस्-प्रौद्योगिक्याः व्यावसायिकीकरणस्य सम्भावनाः प्रतीक्षायोग्याः सन्ति । मानकीकृत-चेसिस् सम्पूर्णस्य वाहन-उद्योगस्य विकासं प्रवर्धयिष्यति तथा च अधिकाधिक-कम्पनयः भागं ग्रहीतुं आकर्षयिष्यति। यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा स्केटबोर्ड-चेसिस् भविष्यस्य वाहननिर्माण-उद्योगस्य कृते नूतना विकासदिशा भविष्यति, येन पारम्परिक-वाहन-विपण्यस्य विकास-प्रतिरूपं परिवर्तते


2024-08-27

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता