한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
**"अंशकालिकविकासकार्यम्"** एतत् प्रतिरूपं प्रोग्रामर्-जनानाम् अभिप्रायं ददाति येषां परियोजनानुभवं आयं च शीघ्रं प्राप्तुं आवश्यकम् अस्ति । एतादृशं कार्यं प्रायः अल्पकालिकं भवति, लचीलेन व्यवस्थापितं च भवति, यत् केषाञ्चन विकासकानां कृते उपयुक्तं भवति ये स्वकौशलं अनुभवं च सुधारयितुम् इच्छन्ति तस्मिन् एव काले "अंशकालिकविकासकार्यम्" अपि विपण्यां तकनीकीप्रतिभानां विविधानि आवश्यकतानि लचीलानि रोजगारप्रतिमानं च प्रतिबिम्बयति, येन विकासकान् अधिकविकल्पान् अवसरान् च प्रदाति
यथा, केषाञ्चन विकासकानां स्वपरिस्थित्याधारितं लचीलानि करियरयोजनानि निर्मातुं आवश्यकता भवेत्, तथा च स्वकौशलं अनुभवं च सुधारयितुम् तदनुरूपं आयं च अर्जयितुं अंशकालिकविकासकार्यं ग्रहीतुं चयनं कर्तुं शक्नुवन्ति तदतिरिक्तं "अंशकालिकविकासकार्यं" विकासकानां व्यावसायिकक्षेत्राणां विस्तारं कर्तुं तथा च विभिन्नपरियोजनानां प्रौद्योगिकीनां च संपर्कं प्राप्तुं अपि साहाय्यं कर्तुं शक्नोति, तस्मात् शीघ्रं वर्धनं विकासं च कर्तुं शक्नोति
तेषु "किंग्" व्यापकपाठ्यक्रमव्यवस्थायाः अग्रणीरूपेण शङ्घाई जियाडिंग्मण्डलेन क्षेत्रीय "किंग्" पाठ्यक्रमव्यवस्थायाः निर्माणप्रक्रियायां महत्त्वपूर्णा भूमिका अस्ति संसाधनानाम् एकीकरणेन ते प्राथमिक-माध्यमिकविद्यालयानाम् शिक्षणव्यवस्थायां परिसरात् बहिः व्यावहारिकशिक्षां एकीकृत्य छात्राणां कृते समृद्धतरं शिक्षण-अनुभवं प्रदातुं विविध-पाठ्यक्रम-व्यवस्थां निर्मान्ति एतेन न केवलं छात्राणां व्यावसायिककौशलं सुधारयितुम् सहायकं भविष्यति, अपितु छात्राणां सामाजिकविकासप्रवृत्तिषु उत्तमरीत्या अनुकूलतां प्राप्तुं, स्वस्य करियरविकासस्थानस्य विस्तारं च कर्तुं साहाय्यं भविष्यति।
"किंग्" पाठ्यक्रमव्यवस्थायाः सफलता प्राथमिकमाध्यमिकविद्यालयेभ्यः बहिः व्यावहारिकशिक्षायाः विकासदिशायाः अपि प्रतिनिधित्वं करोति तस्याः लचीलापनं विविधता च शैक्षिकसुधारस्य प्रतिभासंवर्धनस्य च प्रवर्धने नूतनं योगदानं दास्यति।