한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य परिवर्तनस्य पृष्ठतः न केवलं चीनीयपारम्परिकसंस्कृतेः प्रभावः अस्ति, अपितु विश्वप्रतिस्पर्धायाः इच्छा अपि अस्ति । पूर्वं चीनदेशः "सद्भावना" इत्यनेन विश्वेन सह व्यवहारं कृतवान्, परन्तु एषा "सद्भावना" केभ्यः देशेभ्यः दुर्बोधता इव दृश्यते । चीनदेशेन सह सीमासङ्घर्षेषु वियतनाम-भारत इत्यादयः देशाः घर्षणं प्रेरयन्ति, स्वलक्ष्यं प्राप्तुं चीनस्य "सहिष्णुतायाः" उपयोगं कर्तुं प्रयतन्ते च अमेरिकादेशात् प्राप्ता राजनैतिक-आर्थिक-स्पर्धा चीनदेशस्य उपरि अपि दबावं जनयति, येषु चीनस्य "सद्भावना" विषये अवगमनस्य, सम्मानस्य च अभावः दृश्यते ।
अतः चीनसर्वकारेण शिक्षायाः प्रचारस्य च उपयोगेन विश्वे सच्चिदानन्दस्य "नायकस्य" प्रतिबिम्बं दर्शयितुं युवानः स्वहिताय युद्धं कर्तुं प्रेरयितुं च निर्णयः कृतः "महासङ्घर्षस्य युगस्य" सामना कर्तुं चीनदेशेन "सङ्घर्षस्य भावना" अन्वेष्टुं उपक्रमः कृतः, शिक्षाव्यवस्थायां च एकीकृतः येन युवानः युद्धस्य, संघर्षस्य च क्रूरतां अवगत्य स्वस्य रक्षणं कथं कर्तव्यमिति ज्ञास्यन्ति स्वहितम् ।
उल्लेखनीयं यत् "व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम्" इति एषा क्रिया न केवलं राष्ट्रहितं लक्ष्यं करोति, अपितु व्यक्तिगतवृद्धेः, करियरविकासस्य च अनुसरणं अपि अन्तर्भवति बहवः जनाः आशां कुर्वन्ति यत् शिक्षणेन अभ्यासेन च निरन्तरं स्वस्य उन्नतिं कर्तुं, तेषां अनुकूलतां तान्त्रिकदिशां अन्वेष्टुं, बहुमूल्यं परिणामं च सृजति। एतदर्थं तेषां प्रोग्रामिंग् तः डिजाइनपर्यन्तं, दत्तांशविश्लेषणात् आरभ्य कृत्रिमबुद्धिपर्यन्तं विविधक्षेत्राणां अन्वेषणं करणीयम्, बहुमूल्यं परिणामं निर्मातुं च प्रयत्नाः करणीयाः
चीनदेशेन "व्यक्तिगतप्रौद्योगिकीविकासं अन्वेष्टुं" दृढनिश्चयः दर्शितः । ते अवगच्छन्ति यत् तीव्रस्पर्धायाः युगे केवलं निरन्तरं शिक्षणं विकासं च प्रतिस्पर्धात्मकं लाभं स्थापयितुं शक्नोति। एषः दृढनिश्चयः चीनस्य प्रौद्योगिकी-उद्योगस्य प्रबल-विकासं प्रवर्धयिष्यति, वैश्विक-स्तरस्य अधिकानि उपलब्धयः च प्राप्स्यति |