한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं लशुनं, हरितलशुनं, प्याजः अन्ये च लिलियास-शाकानि "एलिसिन्"-युक्तानि सन्ति, येन बृहदान्त्र-कर्क्कटः, प्रोस्टेट-कर्क्कटः, अन्ननलिका-कर्क्कटः, जठर-कर्क्कटः इत्यादीनां कर्करोगाणां जोखिमं न्यूनीकर्तुं साहाय्यं कर्तुं शक्यते एतानि शाकानि कच्चानि वा अल्पकालं यावत् क्षोभितानि वा खादितुं शक्यन्ते, एतौ द्वौ अपि उत्तमौ विकल्पौ स्तः ।
द्वितीयं, कैरोटीन् मानवशरीरस्य कृते आवश्यकः पोषकः अस्ति, प्रतिदिनं अल्पमात्रायां गाजरस्य सेवनेन कर्करोगस्य जोखिमः महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते । एकस्मिन् अध्ययने ज्ञातं यत् प्रतिसप्ताहं ४०० ग्रामं गाजरं सेवनेन २०% कर्करोगस्य जोखिमः न्यूनीकरोति, प्रतिसप्ताहं केवलं ६० ग्रामं सेवनेन गाजरं न खादितानां जनानां तुलने कर्करोगस्य जोखिमः ४% न्यूनीकरोति
लाइकोपीन्, विटामिन-सी अथवा एण्टीऑक्सिडेण्ट् इति अपि ज्ञायते, मानवशरीरे अतीव महत्त्वपूर्णः एण्टीऑक्सिडेण्ट् पदार्थः अस्ति । शरीरस्य शोथनिवारकक्षमतायां सुधारं कर्तुं शक्नोति, रोगप्रतिरोधकशक्तिं च उत्तमस्थितौ आनेतुं शक्नोति । तत्सह, लाइकोपीन् हृदयरोगस्य स्वास्थ्यस्य रक्षणं, हृदयरोगस्य धमनीकाठिन्यस्य च निवारणं कर्तुं, मानवशरीरे वृद्धावस्थायाः रोगस्य च कारणभूतानाम् मुक्तकणानां दूरीकरणं, मानवप्रतिरोधकशक्तिं सुधारयितुम्, वृद्धावस्थायाः विलम्बे च सहायकं भवितुम् अर्हति
तदतिरिक्तं टमाटरः, रक्तमरिचः, गाजरः, घण्टामरिचः इत्यादयः अनेके शाकाः लाइकोपीन्-युक्ताः सन्ति । एते शाकाः न केवलं कर्करोगस्य जोखिमं न्यूनीकर्तुं साहाय्यं कुर्वन्ति, अपितु शरीराय अधिकानि स्वास्थ्यलाभानि अपि प्राप्नुवन्ति ।
अन्तिमेषु वर्षेषु जनाः स्वस्थभोजने अधिकाधिकं ध्यानं दत्तवन्तः पाकप्रक्रियायाः कालखण्डे रोगस्य जोखिमं न वर्धयितुं केचन विवरणाः ध्यानं दातव्यम् । यथा - पाककाले समुचितमात्रायां तैलस्य उपयोगे ध्यानं दत्तव्यं तथा च अतितर्जनं परिहरन्तु, येन प्रभावीरूपेण कर्करोगजनकानाम् उत्पादनं न्यूनीकर्तुं शक्यते