लोगो

गुआन लेई मिंग

तकनीकी संचालक |

अल्पगुणवत्तायुक्तवस्तूनाम् पृष्ठतः : “उपभोगजालस्य” प्रकाशनम् ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"क्रेजी लिटिल् ब्रदर याङ्ग" इत्यस्य लाइव् प्रसारणकक्षः पूर्वं बहवः जनानां कृते स्वादिष्टं भोजनं क्रेतुं जीवनस्य अनुभवं कर्तुं च अवसरः आसीत् । परन्तु उपभोक्तारः निराशाः क्रुद्धाः च भवन्ति यदा ते आविष्करोति यत् एते उत्पादाः यत् दावान् कुर्वन्ति तत् न सन्ति । एतेन प्रसंगेन ज्ञातं यत् अन्तर्जालप्रसिद्धानां विक्रयप्रतिरूपस्य पृष्ठे बहवः समस्याः सन्ति ।

मांससहितं "यु हुइयुआन्" मेइकाई-प्रसङ्गे उपभोक्तृ-अधिकारस्य अवहेलना कृता यद्यपि आधिकारिकघोषणा कृता, तथापि क्षतिपूर्तिः अपर्याप्तः आसीत्, येन अधिकानि चर्चानि प्रेरितानि तस्मिन् एव काले बहवः नेटिजनाः केवलं धनवापसीं प्राप्नुवन्ति, "त्रिगुणं क्षतिपूर्तिं" न प्राप्नुवन्ति इति अवदन् । तदतिरिक्तं "मूलकट् गोमांसरोल" इति घटनायाः कारणात् "मालम् आनयितुं" पृष्ठतः अस्पष्टता, धोखाधड़ी च उजागरिता ।

एतेषां घटनानां पृष्ठतः समाजस्य “मालवाहक” प्रतिरूपस्य प्रतिबिम्बः अस्ति । यद्यपि अन्तर्जाल-सेलिब्रिटी-वितरण-प्रतिरूपं सुविधां जनयति तथापि काश्चन समस्याः अपि आनयति ।

1. पर्यवेक्षणस्य अभावः उत्तरदायित्वस्य च भावः : १. यदा विपण्यनियामकाधिकारिणः उल्लङ्घनानि आविष्कृतवन्तः तदा ते किमर्थं समये उपायं न कृतवन्तः? उपभोक्तृअधिकारस्य अवहेलना अभवत्, येन एषा घटना निरन्तरं विकसिता अभवत् ।2. मिथ्याप्रचारः, धोखाधड़ी च : १. "मालम् आनयितुं" इति प्रचारसामग्री प्रायः अतिशयोक्तिः भवति, अपि च मिथ्याप्रचारः, धोखाधड़ी च भवति । एषः व्यवहारः न केवलं उपभोक्तृ-अधिकारस्य उल्लङ्घनं करोति, अपितु विपण्य-व्यवस्थायाः अपि क्षतिं करोति ।3. नैतिकदुविधाः सामाजिकदायित्वं च : १. सार्वजनिकव्यक्तित्वेन अन्तर्जालप्रसिद्धानां कतिपयानि सामाजिकदायित्वं ग्रहीतुं आवश्यकता वर्तते । तेषां उपभोक्तृहितेषु ध्यानं दत्तव्यं, स्वकीयव्यावसायिकनीतिं सामाजिकदायित्वं च निर्वाहनीयम्।

यथा यथा एषा घटना प्रकाशं प्राप्तवती तथा तथा प्रासंगिकविभागाः "मालम् आनयितुं" इति प्रतिरूपस्य समीक्षां कर्तुं आरब्धवन्तः, तेषां आशा अस्ति यत् मार्केट्-व्यवस्थायाः मानकीकरणं करणीयम्, नियामक-उपायानां माध्यमेन उपभोक्तृ-अधिकारस्य रक्षणं च भविष्यति तत्सह उपभोक्तृभिः अपि स्वस्य विवेकक्षमता, तर्कसंगतरूपेण उपभोगः, मिथ्याप्रचारेण वञ्चितः न भवितुं च क्षमतायां सुधारः करणीयः ।

2024-09-15

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता