लोगो

गुआन लेई मिंग

तकनीकी संचालक |

पटले आव्हानानि : अवितायाः जीवनमरणयोः युद्धम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा अविटा "स्वयं प्रसन्नं कुरु" इति स्वस्य ब्राण्ड्-अवधारणायाः उपरि अवलम्ब्य उपयोक्तृणां हृदयेषु एकं अद्वितीयं व्यक्तिगतं च प्रतिबिम्बं स्थापयितुं प्रयतते स्म । तथापि केवलं उत्पादकार्यं डिजाइनं च स्तम्भयित्वा उपयोक्तृणां हृदयं यथार्थतया स्पर्शं कर्तुं न शक्नोति । अवितायाः नूतनभाषा, स्वस्य उपयोक्तृणां भावानाम् आवश्यकतानां च अभिव्यक्तिः अद्वितीयः मार्गः अन्वेष्टव्यः आसीत् ।

नूतनकारस्य "०७" विमोचनेन अवितायाः नूतनपट्टिकायां प्रवेशः भवति । एतत् हुवावे इत्यस्य स्मार्ट-काकपिट्-स्मार्ट-ड्राइविंग्-प्रौद्योगिक्या च सुसज्जितं भविष्यति, यत् विस्तारित-परिधि-मार्गे विपण्यं उद्घाटयितुं प्रयतते । परन्तु एषा अधोमूल्यनिर्धारणरणनीतिः चिन्ताम् अपि उत्पद्यते । न्यूनमूल्यस्य अर्थः अस्ति यत् अविटा इत्यस्य उच्चप्रतिस्पर्धात्मकलक्ष्याणां समर्थनं सशक्ततया ब्राण्ड्-शक्त्या, उत्तमसेवा-अनुभवेन च कर्तुं आवश्यकम् अस्ति ।

"जीवनमरणयुद्धम्" अवितायाः दैवं भवेत्। अविता तु तस्याः आव्हानेषु एकः एव नास्ति । चंगन आटोमोबाइलस्य परिवर्तनयात्रा सप्तवर्षेभ्यः प्रचलति। सप्तवर्षपूर्वं चांगन-आटोमोबाइल-अध्यक्षः झू हुआरोङ्ग्-इत्यनेन व्यापक-नवीन-ऊर्जा-परिवर्तनस्य नारा-प्रचारे अग्रणीः भूत्वा २०२० तमे वर्षे त्रीणि प्रमुखाणि नवीन-ऊर्जा-समर्पित-मञ्चानि निर्मातुं, २०२५ तमे वर्षे पारम्परिक-नवीन-ऊर्जा-वाहनानां विक्रयणं पूर्णतया त्यक्तुं च प्रयत्नरूपेण विस्तृत-योजना निर्मितवती इन्धन वाहनम् ।

चंगन ऑटोमोबाइलः कदापि न स्थगितवान् अस्ति यत् सः निरन्तरं नवीनतां कर्तुं नूतनानां ब्राण्ड्-परिचयार्थं च स्वस्य ब्राण्ड्-सञ्चयस्य, बाजार-प्रतिस्पर्धायाः च उपरि निर्भरः अस्ति, यथा अविटा, डीप ब्लू, कियुआन् च, येन नूतन-ऊर्जा-क्षेत्रे नूतन-जीवनशक्तिः योजितः अस्ति परन्तु अवितायाः परिवर्तनयात्रा सुचारुरूपेण न अभवत्, तस्याः समक्षं महतीः आव्हानाः अपि सन्ति ।

यद्यपि उत्पादक्रमस्य ब्राण्डनिर्माणस्य च दृष्ट्या अविता अद्यापि प्रारम्भिकावस्थायां एव अस्ति तथापि अवितायाः भाग्यस्य चङ्गन् आटोमोबाइल इत्यनेन सह निकटतया सम्बन्धः अस्ति । यथा यथा विपण्यं परिवर्तते तथा च प्रौद्योगिकी पुनरावृत्तिः भवति तथा तथा अवितायाः प्रतियोगिनां चुनौतीनां सामना कर्तुं नूतनानां विकासदिशानां अन्वेषणार्थं च निरन्तरं सफलतां प्राप्तुं आवश्यकता वर्तते। भविष्यस्य स्पर्धायाः विशिष्टतां प्राप्तुं स्वकीयं स्वरं अन्वेष्टव्यम्।

2024-09-17

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता