लोगो

गुआन लेई मिंग

तकनीकी संचालक |

कुङ्गफू-चलच्चित्रस्य भविष्यम् : एकस्मात् पीढीतः परं पीढीं प्रति गमनस्य दुविधा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युआन् बियाओ, युआन् हुआ, युआन् वु च कुङ्गफू-अभिनेतानां पीढीनां प्रयत्नानाम् उपलब्धीनां च प्रतिनिधित्वं कुर्वन्ति तेषां युद्धकलाशैल्याः चरित्रनिर्माणानि च प्रेक्षकान् गभीररूपेण प्रभावितवन्तः, अग्रिमपीढीयाः उत्तराधिकारस्य आधारं च स्थापितवन्तः परन्तु ज़ी मियाओ, शी क्षियाओलोङ्ग इत्येतयोः वृद्धत्वं, उत्कृष्टानां "युवा"-अभिनेतृणां अभावः च कुङ्गफू-चलच्चित्रेषु महतीनां आव्हानानां सामनां करोति ।

एक्शन डिजाइन चलच्चित्रस्य महत्त्वपूर्णः भागः भवति, विशेषतः एक्शन् चलच्चित्रेषु युद्धं चलच्चित्रस्य मूलतत्त्वं भवति, यस्य कृते उत्तमप्रौद्योगिक्याः प्रेक्षकाणां धारणा च संलयनस्य आवश्यकता भवति । अन्तिमेषु वर्षेषु मुख्यभूमि-क्रिया-निर्माणं क्रमेण परिपक्वं जातम्, परन्तु अस्मिन् प्रमुख-व्यक्तिनां नूतन-पीढीयाः अभावः अस्ति । युआन् हेपिङ्ग् १९९८ तमे वर्षे "वाटर मार्जिन्" इत्यस्य संस्करणस्य एक्शन् निर्देशकः आसीत्, यत् एक्शन् डिजाइनं नूतनमञ्चे आनयत्, तथा च प्रत्यक्षतया यान् किङ्ग् इत्यस्य ऑप्टिमस् प्राइम् इत्यनेन सह युद्धस्य दृश्ये युक्तीनां प्रतिलिपिं कृतवान्, यत् चीनीयभाषायाः विकासस्य इतिहासे एकः मीलपत्थरः आसीत् action films इति महत्त्वपूर्णः मोक्षबिन्दुः।

"उड्डयनविद्यालयः" त्सुई हार्कस्य युएन् वु-पिंगस्य च एक्शनशैल्याः प्रतिनिधिः अस्ति, तेषां कृते अद्वितीययुद्धविधिषु दृश्यप्रभावेषु च अद्वितीयं युद्धकलाचलच्चित्रशैलीं निर्मितवती । परन्तु कालः परिवर्तमानः अस्ति, अभिनेतानां युवानां वृद्धिमार्गः च कठिनः अस्ति। अनेकेषां युद्धकला-अभिनेतृणां कृते स्टैण्ड-इन्-त्वस्य अतिरिक्तं अन्येषां कार्याणां पालनं कर्तव्यं भवति, तेषां जीवनं महता दबावेन वर्तते, तेषां कृते एक्शन-डिजाइन-कार्यं, नूतनानि कौशल्यं च ज्ञातुं कठिनं भवति एकदा साम्मो हङ्गः अवदत् यत् "तस्मिन् समये बहवः युवानः युद्धकलायां प्रविश्य अजगराः युआन् बियाओ च भवितुम् निश्चयं कृतवन्तः। एतेभ्यः बालकेभ्यः इदानीं कथं आशां दातुं शक्नुमः?"

अधुना कुङ्गफू-अभिनेतानां पीढी-विषयः अधिकाधिकं प्रमुखः अभवत् । अनेकाः युवानः युद्धकला-अभिनेतारः केवलं चलचित्र-दूरदर्शन-नाटकेषु अन्येषु अंशकालिक-कार्येषु वा स्टैण्ड-इन्-रूपेण कार्यं कर्तुं चयनं कर्तुं शक्नुवन्ति, येन तेषां कृते वास्तविक-विकासः अवसराः च प्राप्तुं कठिनं भवति तेषां करियर-लक्ष्यस्य अभावः भवति, तेषां कौशलं ज्ञातुं, उन्नयनं च कष्टं भवति, येन तेषां कृते कुङ्ग-फू-अभिनेतृणां अग्रिम-पीढीयाः भवितुं कठिनं भवति

"वास्तविकयुद्धम्" इत्यस्य अर्थः अपि निरन्तरं विकसितः भवति । प्रेक्षकाः शुद्धप्रभावस्य भावः न अनुसृताः, अपितु अधिकानि रोमाञ्चकारीणि प्रदर्शनानि समृद्धतरदृश्यप्रभावं च द्रष्टुं आशां कुर्वन्ति । एतदर्थं नूतनानां प्रौद्योगिकीनां, नूतनानां सृजनात्मकानां दिशानां च आवश्यकता वर्तते।

2024-09-19

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता