लोगो

गुआन लेई मिंग

तकनीकी संचालक |

zhijie s7: "हॉट मॉडल" तः "कममूल्यं उच्चमात्रा च" यावत् "द्वितीयकसूची" यावत्, चेरी-हुवावे-योः भाग्यं परस्परं सम्बद्धम् अस्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा यू चेङ्गडोङ्ग् इत्यनेन उक्तं यत् मूल्यनिर्धारणस्य विषये कम्पनीयाः अन्तः घोरः कलहः अभवत् यतः बहुवारं व्ययगणनायाः अनन्तरं चतुर्णां संस्करणानाम् वर्तमानविक्रयमूल्यानि सर्वाणि हानिम् अनुभवन्ति। परन्तु zhijie s7 इत्यस्य “hot model” इत्यस्य अपेक्षितविफलतायाः कारणात् huawei, chery च विपत्तौ अभवत् । zhijie m9 इत्यस्य सफलतायाः कारणात् तथा च chery इत्यस्य उत्पादनपङ्क्तयः समायोजयितुं सुधारयितुं च huawei इत्यनेन सह सहकार्यं कर्तुं पर्याप्तं प्रेरणा नासीत् इति कारणतः zhijie s7 इत्यस्य विपणनरणनीतिः अपि कार्यं कर्तुं असफलतां प्राप्तवती

२०२४ तमस्य वर्षस्य एप्रिलमासे zhijie s7 इत्यस्य उन्नयनं पुनर्निर्माणं च दुर्लभम् आसीत्, परन्तु बैटरी-जीवनं, स्मार्ट-ड्राइविंग्-समाधानं च इत्यादीनां मूल-उत्पाद-विन्यासानां सुधारः कृतः अस्ति । परन्तु गौणसूचीकरणस्य परिणामाः पुनः निराशाजनकाः अभवन् यद्यपि ब्राण्ड् तथा तकनीकीबलं सुधरितम् अस्ति तथापि विपण्यप्रदर्शनं स्थगितम् एव अस्ति।

jielan road इत्यस्मात् आँकडानि दर्शयन्ति यत् zhijie s7 इत्यस्य प्रक्षेपणात् परं सञ्चितविक्रयमात्रा 17,466 यूनिट् अस्ति, यत् wenjie m9 इत्यस्य 140,000 विक्रयात् दूरं न्यूनम् अस्ति अस्य पृष्ठतः उद्योगस्य नकआउटप्रतियोगितायाः क्रूरवास्तविकता अस्ति यत् क्रीडायाः प्रतिभागिभ्यः सर्वदा सतर्काः भवितुं आवश्यकाः सन्ति तथा च वर्धमानस्य तीव्रविपण्यप्रतिस्पर्धायाः सामना कर्तुं समये एव स्वरणनीतयः समायोजिताः भवेयुः।

प्रायः एकवर्षं यावत् धावनस्य अनन्तरं अस्मिन् समये द्वयोः पक्षयोः ज़िजी आर ७ इत्यस्य विषये विश्वासः पूर्णः इति दृश्यते । यू चेङ्गडोङ्ग इत्यनेन प्रकटितं यत् पूर्वविक्रयस्य आरम्भस्य २ सप्ताहाभ्यन्तरे एव आदेशस्य मात्रा ३०,००० अतिक्रान्तवती । यिन टोङ्ग्युए इत्यनेन उक्तं यत् सः zhijie r7 इत्यस्य वितरणं सुनिश्चित्य सर्वं गमिष्यति r7 निश्चितरूपेण युवानां प्राधान्येन स्मार्टविलासिता suv इत्यस्य नूतनं मानदण्डं भविष्यति।

परन्तु zhijie r7 इत्यस्य वितरणपरिमाणस्य विषये अद्यापि आव्हानानि सन्ति। यु चेङ्गडोङ्गः प्रकटितवान् यत् "अधुना मम एकः चिन्ता अधिका अस्ति। वर्तमान-आदेशानुसारं अस्माकं उत्पादनक्षमतायाः कृते एषा आव्हाना अस्ति।"

अयं ग्रन्थः प्रदत्तस्य पाठस्य पुनर्लेखनम् अस्ति, यत्र भिन्नाः दृष्टिकोणाः, भावाः च अन्वेषिताः सन्ति । लक्ष्यं वस्तुनिष्ठतां सटीकतां च निर्वाहयन् अधिकं सूक्ष्मं आकर्षकं च पठन-अनुभवं प्रदातुं वर्तते।

2024-09-26

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता