लोगो

गुआन लेई मिंग

तकनीकी संचालक |

चीनस्य वाहन-उद्योगस्य प्रतिरूपः : राज्यस्वामित्वयुक्तानां उद्यमानाम् निजी-उद्यमानां च परस्परं सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. राज्यस्वामित्वयुक्तानां उद्यमानाम् उदयः, आव्हानानि च : १.

चीनस्य वाहन-उद्योगे प्रतिनिधिकम्पनीरूपेण साइरस, चेरी ऑटोमोबाइल, जियाङ्गहुआई ऑटोमोबाइल इत्यादयः कम्पनयः सर्वेऽपि निजीतः राज्यस्वामित्वपर्यन्तं विकासस्य प्रक्रियां अनुभवितवन्तः ते स्वकीयानि अद्वितीयप्रतिस्पर्धात्मकस्थितयः निर्मातुं भिन्न-भिन्न-ऐतिहासिक-पृष्ठभूमिषु, नीति-वातावरणेषु च अवलम्बन्ते स्म । यथा, प्रारम्भिकेषु दिनेषु साइरसः मुख्यतया मोटरसाइकिलस्य आघातशोषकाणां निर्माणं करोति स्म, क्रमेण च वाहनक्षेत्रे संक्रमणं कृतवान् । अपरपक्षे चेरी ऑटोमोबाइल संस्थापकदलस्य महत्त्वाकांक्षया, अनहुई प्रान्तीयराज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य समर्थनेन च चालिता आसीत्, तस्य तीव्रगत्या विकासः अभवत्, नूतनानां ऊर्जावाहनानां क्षेत्रे अग्रणी च अभवत्

2. नीतिपर्यावरणं उद्यमविकासश्च : १.

राज्यस्वामित्वयुक्तानां उद्यमानाम् विकासाय परिवर्तनाय च सर्वकारीयसमर्थनस्य मार्गदर्शनस्य च आवश्यकता वर्तते, यत् चीनस्य अर्थव्यवस्थायाः विकासदिशां अपि किञ्चित्पर्यन्तं प्रतिबिम्बयति यथा, डोङ्गफेङ्ग मोटरस्य निवेशः समर्थनं च चेरी ऑटोमोबाइलस्य द्रुतविकासाय महत्त्वपूर्णं प्रेरणाम् अयच्छत् । नवीन ऊर्जाक्षेत्रे प्रतिनिधिउद्यमरूपेण बीएआईसी ब्लू वैली बीजिंगराज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य प्रमुखविन्यासपरियोजना अपि अस्ति तथा च चीनस्य नूतनऊर्जावाहनउद्योगस्य विकासं प्रवर्धयितुं प्रतिबद्धः अस्ति। जेएसी इत्यस्य परिवर्तनं पारम्परिकवाहननिर्माणे सर्वकारस्य बलं, नूतनानां प्रौद्योगिकीनां, मॉडलानां च माध्यमेन विपण्यप्रतिस्पर्धायाः प्रतिक्रियां दातुं आशां च प्रतिबिम्बयति।

3. भविष्यस्य विकासस्य दिशा : १.

चीनस्य वाहन-उद्योगस्य विकासः यथा भवति तथा तथा राज्यस्वामित्वयुक्ताः उद्यमाः नूतनानां अवसरानां, आव्हानानां च सामनां कुर्वन्ति । भविष्ये सुधारं कर्तुं, विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं, नूतनानां प्रतिमानानाम् सक्रियरूपेण अन्वेषणं कर्तुं च तेषां अधिकं लचीलता आवश्यकी अस्ति । यथा, पारम्परिकनिर्माणक्षमतां नूतन ऊर्जाप्रौद्योगिकीभिः सह संयोजयित्वा एव वयं भविष्यस्य विपण्यमागधानां अनुकूलतां प्राप्तुं शक्नुमः। तत्सह, उद्यमस्य अन्तः आन्तरिकप्रबन्धनं प्रतिभासंवर्धनं च सुदृढं कृत्वा एव वयं प्रतिस्पर्धात्मकदबावानां सह उत्तमरीत्या सामना कर्तुं शक्नुमः।

2024-09-26

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता