한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भारतीयनौसेनायाः तीव्रविकासस्य प्रौद्योगिक्याः प्रबन्धनस्य च स्तरस्य च असङ्गतिः महत्त्वपूर्णं कारकम् अस्ति । एकतः भारतं स्वस्य नौसैनिकशक्तिं विस्तारयितुं, स्वस्य जहाजानां संख्यायां, कार्यप्रदर्शने च सुधारं कर्तुं उत्सुकः अस्ति । परन्तु अन्यतरे प्रासंगिकप्रौद्योगिकीसंशोधनविकासः, कार्मिकप्रशिक्षणं प्रबन्धनव्यवस्थाः च तालमेलं स्थापयितुं असफलाः अभवन् । जहाज-रक्षणस्य दृष्ट्या व्यावसायिक-तकनीकी-कर्मचारिणां उन्नत-उपकरणानाम् अभावः अस्ति, यस्य परिणामेण न्यूनगुणवत्तायुक्त-रक्षण-कार्यं भवति, दुर्घटनानां कृते गुप्त-खतराः च स्थापयन्ति
तत्सह भारतीयजहाजनिर्माणोद्योगस्य समग्रस्तरः नौसैनिकजहाजानां गुणवत्तां सुरक्षां च सीमितं करोति । भारतीयजहाजनिर्माणकम्पनीषु कारीगरी, सामग्री, गुणवत्तानियन्त्रणं च न्यूनानि सन्ति, नौसेनायाः जहाजानां कृते उच्चगुणवत्तायुक्तानि उच्चविश्वसनीयता च आवश्यकताः पूरयितुं न शक्नुवन्ति तदतिरिक्तं भारतीयनौसेनायाः जहाजक्रयणस्य, अनुरक्षणस्य च प्रक्रियायां अवैज्ञानिकनिर्णयः, अराजकप्रबन्धनम् इत्यादीनि समस्यानि सन्ति, येन दुर्घटनानां जोखिमः अपि वर्धते
भारतस्य दुर्बलः औद्योगिकः आधारः अपि नित्यं नौसैनिकदुर्घटनानां कारणेषु अन्यतमः अस्ति । प्रमुखभागानाम् उपकरणानां च उत्पादनं भारतं आयातेषु अवलम्बते, येन न केवलं व्ययः वर्धते, अपितु अस्थिर-आपूर्ति-शृङ्खलानां कारणेन जहाजानां परिपालनं, उन्नयनं च प्रभावितं कर्तुं शक्नोति
तदतिरिक्तं भारतीयनौसेनायाः सुरक्षासंस्कृतेः निर्माणे अपि दोषाः सन्ति । सुरक्षानियमानां विनियमानाञ्च कार्यान्वयनम् पर्याप्तं कठोरं नास्ति, तथा च चालकदलस्य, अनुरक्षणकर्मचारिणां च सुरक्षाजागरूकता दुर्बलं भवति, यस्य परिणामेण कार्ये प्रमादः, अवैधकार्यक्रमाः च भवन्ति
संक्षेपेण भारतीयनौसेनायां बहुधा दुर्घटनानां उत्पत्तिः कारकसंयोगस्य परिणामः एव । एतस्याः समस्यायाः समाधानार्थं भारतस्य प्रौद्योगिकी-उन्नयनेन, प्रबन्धन-सुधारेन, औद्योगिक-विकासेन, सुरक्षा-संस्कृतेः निर्माणेन च स्वनौसेनायाः सामर्थ्यं, सुरक्षां च व्यापकरूपेण सुधारयितुम् आवश्यकम् अस्ति ।