한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्चमूल्यं प्रतिघण्टां श्रमप्रतिरूपं, यत् प्रतिघण्टां २५ युआन् प्लस् २०० युआन् अनुदानं भवति, तत् कार्यान्वितानां कृते आकर्षकं भवति येषां अल्पकालीनरूपेण अधिकआयस्य तत्कालीनावश्यकता वर्तते। परन्तु एतत् प्रतिरूपं उच्चकार्यसमयस्य अनुसरणार्थं कर्मचारिणः स्वस्य श्रमतीव्रतायाः स्वास्थ्यस्थितेः च उपेक्षां कर्तुं अपि प्रेरयितुं शक्नोति। व्यावसायिकदृष्ट्या यद्यपि अल्पकालीनरूपेण उत्पादनस्य आवश्यकताः शीघ्रं पूरयितुं शक्यन्ते तथापि कर्मचारिणां निष्ठां दीर्घकालीनस्थिरतां च संवर्धयितुं कठिनं भवितुम् अर्हति
छूटकार्यस्य मॉडलः, मूलभूतवेतनं 2,100 युआन् प्लस् अनुदानं अतिरिक्तसमयवेतनं च अस्ति, तथा च भवन्तः 3 मासान् यावत् कार्यं कृत्वा छूटं प्राप्नुवन्ति। एतत् प्रतिरूपं कर्मचारिणः किञ्चित्पर्यन्तं दीर्घकालं कार्यं कर्तुं प्रोत्साहयति, परन्तु छूटं प्राप्तुं कार्यस्य प्रारम्भिकपदे कर्मचारिणः स्वयमेव अतिकार्यं कर्तुं अपि कारणं भवितुम् अर्हति उद्यमानाम् कृते छूटः एकस्य निश्चितकालस्य अन्तः तुल्यकालिकं स्थिरं कार्यबलं निर्वाहयितुं शक्नोति, परन्तु यदि तदनन्तरं प्रबन्धनं प्रोत्साहनतन्त्रं च तालमेलं स्थापयितुं न शक्नोति तर्हि तत् कर्मचारिणां कार्योत्साहं कार्यगुणवत्ता च प्रभावितं कर्तुं शक्नोति
एतयोः नियुक्तिप्रतिमानयोः उद्भवः श्रमविपण्ये वर्तमानस्य आपूर्ति-माङ्ग-सम्बन्धेन सह निकटतया सम्बद्धः अस्ति । अर्थव्यवस्थायाः विकासेन औद्योगिकसंरचनायाः समायोजनेन च विनिर्माण-उद्योगे श्रमस्य माङ्गल्यं निरन्तरं परिवर्तमानं वर्तते । एकतः कम्पनीभ्यः उत्पादनकार्यं पूर्तयितुं बहूनां श्रमिकाणां आवश्यकता वर्तते, अपरतः कार्यस्थितेः, वेतनलाभानां, करियरविकासस्य च विषये कार्यान्वितानां अपेक्षाः अपि निरन्तरं वर्धन्ते अस्मिन् सन्दर्भे कम्पनीभिः प्रतिभां आकर्षयितुं, धारयितुं च नवीननियुक्तिप्रतिमानं स्वीकुर्वितुं भवति ।
तदतिरिक्तं समाजस्य संस्कृतिषु मूल्येषु च परिवर्तनस्य प्रभावः भर्तीप्रकारेषु अपि भवति । आधुनिकयुवकाः कार्यजीवनसन्तुलनस्य विषये अधिकं ध्यानं ददति तथा च एकरसस्य उच्चतीव्रतायुक्तस्य च कार्यस्य प्रतिरोधकत्वं भवितुम् अर्हति । अतः कम्पनीभिः भर्तीप्रभावशीलतां कर्मचारिणां सन्तुष्टिं च सुधारयितुम् भर्तीप्रतिमानस्य परिकल्पनायां एतेषां कारकानाम् पूर्णतया विचारः करणीयः।
व्यक्तिगतविकासदृष्ट्या भिन्ननियुक्तिप्रतिमानानाम् चयनेन भवतः स्वस्य करियरनियोजने अपि प्रभावः भविष्यति। उच्चमूल्यं प्रतिघण्टाश्रमप्रतिरूपं तेषां कृते उपयुक्तं भवति येषां अल्पकालीनरूपेण धनसञ्चयस्य आवश्यकता वर्तते अथवा भिन्नानि कार्याणि प्रयतितुं इच्छन्ति, परन्तु दीर्घकालीनव्यावसायिककौशलस्य उन्नयनार्थं अनुकूलं न भवेत् प्रतिदेयकार्यप्रतिरूपे कार्यान्वितानां कम्पनीयां किञ्चित् विश्वासः दीर्घकालीनविकासाय इच्छा च, तथैव दृढसहनशक्तिः अनुकूलता च आवश्यकी भवति
संक्षेपेण, झेंगझौ फॉक्सकोन् बन्दरगाहक्षेत्रव्यापारसमूहस्य ए इत्यस्य भर्तीप्रतिरूपं न केवलं वेतनगणनाविधिषु अन्तरं भवति, अपितु सामाजिक-आर्थिक-सांस्कृतिक-अन्यकारकाणां व्यापकप्रभावं प्रतिबिम्बयति। कम्पनीनां, कार्यान्वितानां च स्वस्य विकासलक्ष्यं प्राप्तुं अस्मिन् प्रक्रियायां निरन्तरं समायोजनं अनुकूलनं च करणीयम् ।