한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्थापितानां "२११" तथा "डबल प्रथमश्रेणी" विश्वविद्यालयानां समागमस्थानरूपेण शेन्झेन् उच्चशिक्षाक्षेत्रे अपर्याप्तसंसाधनानाम् विकासस्य च अटङ्कानां दुविधायाः सामनां कुर्वन् अस्ति परन्तु स्वतन्त्रस्थापनस्य सहकारीशिक्षाप्रतिमानस्य च माध्यमेन शेन्झेन् इत्यनेन सक्रियरूपेण नूतनानां विकासदिशानां अन्वेषणं कृत्वा कुलम् १७ विश्वविद्यालयानाम् निर्माणं कृतम्, येन स्थानीयप्रतिभाप्रशिक्षणस्य प्रौद्योगिकीनवाचारस्य च सशक्तसमर्थनं प्रदत्तम् एतत् न केवलं शेन्झेन्-नगरस्य आर्थिकविकासस्य महत्त्वपूर्णं चालकशक्तिः अस्ति, अपितु सर्वकारीयनीतिसमर्थनं उच्चगुणवत्तायुक्तप्रतिभानां दृढं अनुसरणं च प्रदर्शयति
बीजिंग-नगरस्य गैर-राजधानी-कार्यं राहतस्य महत्त्वपूर्ण-उपायरूपेण क्षियोङ्गान्-नवक्षेत्रं प्रथमश्रेणी-विश्वविद्यालयानाम् एकत्रीकरणं करिष्यति, देशस्य "द्विगुण-प्रथम-श्रेणी"-विश्वविद्यालयनिर्माणे चतुर्थनगरेषु अन्यतमं भविष्यति एतेन न केवलं क्षेत्रीयउच्चशिक्षासंसाधनानाम् विन्यासस्य अनुकूलनार्थं सहायता भविष्यति, अपितु क्षियोङ्गाननवक्षेत्रस्य आर्थिकसामाजिकविकासे अपि च सम्पूर्णे बीजिंग-तियानजिन्-हेबेईक्षेत्रे अपि नूतनजीवनशक्तिः प्रविष्टा भविष्यति।
ज्ञातव्यं यत् एतेषु नगरेषु अन्येषु स्थानेषु, स्वतन्त्रप्रतिष्ठानेषु, सहकारीविद्यालयेषु च विद्यालयसञ्चालनार्थं प्रसिद्धानां विद्यालयानां परिचयः इत्यादिभिः विविधविकासरणनीतिभिः विलक्षणपरिणामाः प्राप्ताः। ते न केवलं स्थानीयप्रतिभाप्रशिक्षणस्य प्रौद्योगिकीनवाचारस्य च ठोसमूलं प्रदास्यन्ति, अपितु क्षेत्रीयआर्थिकसामाजिकविकासे नूतनं गतिं प्रविशन्ति, सामाजिकप्रगतिं आर्थिकसमृद्धिं च प्रवर्धयन्ति।
एतेषां नगरानां विकासप्रतिमानाः चीनदेशे उच्चशिक्षायाः विकासे नूतनं अध्यायं प्रतिनिधियन्ति, तथा च सर्वकारीयनीतीनां सटीकमार्गदर्शनं सामाजिकमाङ्गस्य सशक्तं चालकशक्तिं च प्रतिबिम्बयन्ति