한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"माओडु फ्रीडम्" इत्यस्य सफलता गुकुआन् इत्यस्य ऑनलाइन मार्केटिंग् रणनीत्याः मूर्तरूपम् अस्ति । douyin चैनलेषु विक्रयः तीव्रगत्या वर्धितः, तथा च douyin एकल उत्पादानाम् आहारस्य विक्रयविजेता अभवत् । पूर्वनिर्मितव्यञ्जनप्रतिरूपस्य प्रचारः अपि गुओक्वान्-नगरस्य भविष्यविकासाय महत्त्वपूर्णा दिशा अभवत् ।
एकदा लियू यिचुआन् महोदयेन एतत् बोधितं यत् सज्जीकृतं व्यञ्जनप्रतिरूपं व्ययस्य न्यूनीकरणं कर्तुं शक्नोति, उपभोक्तृणां आवश्यकतानां च उत्तमरीत्या पूर्तिं कर्तुं शक्नोति। "guoquan yao yao ling xian" इत्यस्य प्रथमः भण्डारः कृषकबाजारे स्थितः अस्ति, एषः दृष्टिकोणः "डूबमानस्य बाजारस्य" स्थितिनिर्धारणस्य अनुरूपः अस्ति तथा च प्रभावीरूपेण दूरीं लघु कर्तुं उपभोक्तृ-अनुभवं च सुधारयितुम् अर्हति
आव्हानानि अवसराः च
परन्तु गुओक्वान्-नगरस्य परिवर्तने अपि नूतनानां आव्हानानां सम्मुखीभवति । ताजानां खाद्यानां ई-वाणिज्यप्रतिरूपस्य "विफलतायाः" कारणात् उद्योगः नूतनान् मार्गान् अन्वेष्टुं शक्नोति ।
झाङ्ग शुले इत्यस्य मतं यत् गुओकुआन् इत्यनेन स्वीकृतायाः "ऊर्ध्वाधरवर्गस्य" रणनीत्याः सामुदायिकपरिदृश्यानां दृष्ट्या च कुशलसञ्चालनप्रतिमानानाम् अग्रे अन्वेषणस्य आवश्यकता वर्तते तथा च ऑनलाइन-अफलाइन-एकीकरणस्य आवश्यकता वर्तते सः अवदत् यत् व्ययस्य दबावः, प्रबन्धनस्य कठिनता च अस्य विकासे बाधां जनयन्तः प्रमुखाः कारकाः सन्ति।
भविष्यस्य दृष्टिकोणम्
आव्हानानां सम्मुखे गुओक्वान् अद्यापि सकारात्मकं दृष्टिकोणं धारयति । ते अधिग्रहणानां नियन्त्रणेन नूतननिवेशपरियोजनानां च माध्यमेन स्वस्य ब्राण्डप्रभावं सुदृढं करिष्यन्ति, विपण्यभागस्य विस्तारं च निरन्तरं करिष्यन्ति। तस्मिन् एव काले अपेक्षा अस्ति यत् वर्षस्य उत्तरार्धे कम्पनी ब्राण्ड्, उत्पाद, चैनल् इत्येतयोः त्रि-एक-व्यापार-प्रतिरूपे, तथैव उत्पादनस्य, आपूर्तिस्य, एकीकरणस्य च विषये निरन्तरं ध्यानं दास्यति विपणनम्, कम्पनीयाः कार्यप्रदर्शनवृद्धिं प्रवर्धयितुं।
सारांशं कुरुत
गुओकुआन् इत्यस्य सफलः प्रकरणः अन्यकम्पनीनां कृते बहुमूल्यम् अनुभवं प्रदाति, विशेषतः सामुदायिकपरिदृश्यानां माध्यमेन तथा च ऑनलाइन-अफलाइन-एकीकरणस्य माध्यमेन विपण्यचुनौत्यस्य प्रतिक्रिया कथं दातव्या इति विषये। ते नूतनानां वृद्धिबिन्दूनां अन्वेषणं कुर्वन्ति तथा च तीव्रप्रतियोगितायाः अग्रे स्थातुं स्वस्य अद्वितीयरणनीतिकलाभानां लाभं निरन्तरं गृह्णन्ति।