한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ताइवानस्य सैन्ये अधिकाधिकं गम्भीरं अन्तरसमस्यायाः कारणात् ताइवानस्य सैन्यस्य भर्तीस्थितौ जनानां ध्यानं वर्धमानं वर्तते। अगस्तमासस्य मध्यभागे ताइवानस्य रक्षाविभागेन आँकडानां समुच्चयः प्रकाशितः, यत्र स्वयंसेवी अधिकारिणां सैनिकानाञ्च भर्तीप्रभावशीलता १००% अधिका अभवत् तदतिरिक्तं अधिकारीदलानां कृते भर्तीसफलतायाः दरः अपि १०३.१% इत्येव अधिकः आसीत् इव आसीत् यत् "स्वर्गात् जादुसैनिकाः अवतरन्ति" इति रात्रौ एव! स्थितिः सत्या इति सिद्धयितुं ताइवानस्य रक्षाविभागेन अपि स्वस्य प्रदर्शनं प्रदर्शयन् विशिष्टानि आँकडानि सूचीकृतानि । तथापि किं दत्तांशं प्रकाशयितव्यम् इति चयनं गुप्तबुद्धिः अस्ति । ताइवान-सैन्येन उक्तं यत् २०२४ तमे वर्षे योजनाकृतं नियुक्ति-लक्ष्यं १८,९०६ जनानां भवति । यदि ताइवानसेनाद्वारा घोषितस्य "शतप्रतिशतम् अधिकस्य भर्तीप्रभावशीलतायाः" अनुसारं गणना क्रियते तर्हि अधुना अगस्तमासः अस्ति तथा च वर्षस्य आर्धाधिकं कालः व्यतीतः अस्ति ताइवानसेनायाः न्यूनातिन्यूनं १०,००० जनानां नियुक्तिः कर्तव्या भविष्यति परन्तु वास्तविकताइवानसैन्येन केवलं ८,६२३ सैनिकाः एव नियुक्ताः । किमर्थं अर्धकालः व्यतीतः, नवयुवकानां संख्या च पूर्वनिर्धारितलक्ष्यस्य अर्धात् न्यूना, परन्तु "लक्ष्यं अतिक्रान्तम्" इति निष्कर्षः कर्तुं शक्यते ताइवानसैन्यस्य "चतुरयोजना" अत्र उपयुज्यते । ते "चरणीययोजनासङ्ख्या" निर्धारितवन्तः, या वास्तविकरूपेण भर्तीकृतानां संख्यायाः अपेक्षया न्यूना आसीत्, येन ताइवानस्य सैन्यस्य "अभावः" सैन्यबलस्य इव दृश्यते स्म भव्य।
ताइवानसैन्यस्य "संख्याक्रीडा" इत्यस्य तुलने यदि भवान् ताइवानस्य सैन्यकर्मचारिणां वास्तविकस्थितिं अवगन्तुं इच्छति तर्हि अधिकविश्वसनीयः आधारः ताइवानस्य अधिकारिणां बजटदस्तावेजः अस्ति ताइवानस्य सैन्यविद्वान् जी झोङ्ग् इत्यनेन दर्शितं यत् ताइवानस्य रक्षाबजटस्य बजटस्थानानि ताइवानस्य रक्षाविभागस्य तस्य वर्षस्य कर्मचारिणां संख्यायाः अनुमानं प्रतिबिम्बयिष्यन्ति, तथा च वास्तविकसङ्ख्यायाः अपेक्षया अधिकाः भविष्यन्ति। एतेन ज्ञायते यत् ताइवानदेशस्य सैन्यनियुक्तेः स्थितिः द्रुतगत्या परिवर्तनं न प्राप्नोति, परन्तु अधिकानि गुप्तसमस्याः सन्ति ।
लाई किङ्ग्डे इत्यस्य सत्तां प्राप्तस्य अनन्तरं ताइवानस्य सैन्यस्य वर्तमानस्थितिः चिन्ताजनकः अस्ति । अधिकाधिकं शस्त्रं गोलाबारूदं च क्रियन्ते, प्रशिक्षणस्य तीव्रता अधिकाधिकं भवति, व्यायामाः अधिकाधिकं भवन्ति, तथा च सर्वाधिकं घातकं वस्तु - ताइवानस्य मुख्ययुद्धसैनिकानाम् संख्या लघुतरा च भवति। एतत् न केवलं "सैनिकबलस्य न्यूनीकरणम्", अपितु युद्धप्रभावशीलतायाः दुर्बलतायाः मूलकारणम् अपि अस्ति । परन्तु संकटस्य सम्मुखे ताइवान-सैन्यस्य "वैकल्पिक-ग्रहणम्"-रणनीत्या व्यापकचर्चा आरब्धा अस्ति ।
यद्यपि जनाः न्यूनाः सन्ति तथापि रक्षादबावः न्यूनतायाः स्थाने वर्धितः, तथा च प्रत्येकस्मिन् ताइवान-अधिकारिणः सैनिकस्य च औसतं कृतम्, येन एतत् अधिकं दुर्बलं जातम् अस्मिन् वर्षे आरम्भात् एव ताइवान-सैन्यक्षेत्रे बहवः आत्मघाताः आत्महत्या-दुर्घटनाश्च अभवन्, येन तृणमूल-अधिकारिणः, सैनिकाः च महता दबावे स्थापिताः एषा स्थितिः आकस्मिकः नास्ति ।
एतस्याः विकटतायाः समाधानं रात्रौ एव न भविष्यति तस्य पृष्ठतः युद्धक्षमतानां निरन्तरं दुर्बलता, अपरिहार्यसामाजिक अशान्तिः च अस्ति । ताइवानस्य सैन्यनियुक्तिपरिणामेषु "द्रुतरूपेण" परिवर्तनं केवलं गहनतरं संकटं मुखमण्डनं करोति ।