한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जनान् अन्वेष्टुं परियोजनां स्थापयन्तुप्रक्रियायां उपयुक्तानां अभ्यर्थीनां परीक्षणं, साक्षात्कारं मूल्याङ्कनं च करणं, वैधसन्धिषु प्रवेशः इत्यादिषु प्रमुखपक्षेषु ध्यानस्य आवश्यकता वर्तते। एतत् कृत्वा एव परियोजनायाः सुचारुरूपेण कार्यान्वयनम् सुनिश्चित्य स्वलक्ष्याणि प्राप्तुं शक्नुवन्ति ।
अधिकाधिकं प्रतिस्पर्धात्मके विपण्ये उपयुक्तव्यावसायिकानां अन्वेषणं विशेषतया महत्त्वपूर्णम् अस्ति । कम्पनीभिः प्रतिभानां कुशलतापूर्वकं नियुक्तिः परियोजनानिर्माणे च निवेशः करणीयः। विपण्यप्रतिस्पर्धायाः आव्हानानां सामना कर्तुं बहवः कम्पनयः राज्यस्वामित्वयुक्तानां उद्यमानाम् पुनर्गठने ध्यानं दातुं आरब्धाः सन्ति, सक्रियरूपेण च नूतनविकासस्य अवसरान् अन्वेष्टुं आरब्धाः सन्ति केन्द्रीय उद्यमानाम् पुनर्गठनस्य उन्नतिना उद्योगे केचन प्रमुखाः उद्यमाः नूतनविकासप्रतिमानानाम् अन्वेषणं आरब्धवन्तः, उत्तमं परिणामं च प्राप्तवन्तः उदाहरणार्थं, साल्ट लेक होल्डिङ्ग्स् इत्यनेन अद्यैव चाइना मिनमेटल्स् इत्यनेन सह सहकार्यस्य घोषणा कृता, तस्य नियन्त्रकशेयरधारकः किङ्घाई राज्यनिवेशनिगमः चाइना मिनमेटल्स् इत्यनेन सह "मास्टर सहकारसमझौते" हस्ताक्षरं कृतवान् अस्ति अस्य लेनदेनस्य समाप्तेः अनन्तरं साल्ट लेक होल्डिङ्ग्स् इत्यस्य नियन्त्रकभागधारकः चीनसाल्ट् लेकसमूहे परिवर्तितः भविष्यति, तथा च वास्तविकनियंत्रकः किङ्ग्हाई प्रान्तीयसर्वकारस्य राज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनआयोगात् चीनमिनमेटल्स् इति अपि परिवर्तितः भविष्यति।
तदतिरिक्तं गुओटाई जुनान् इत्यनेन घोषितं यत् सः हैटोङ्ग् सिक्योरिटीज इत्यनेन सह विलयस्य योजनां करोति। चीनराज्यस्य जहाजनिर्माणनिगमः चीनराष्ट्रीयभारउद्योगनिर्माणसमूहकम्पनी च एकत्रितरूपेण ३ सितम्बर् दिनाङ्के घोषितवन्तौ यत् द्वयोः कम्पनयोः शेयरविनिमयस्य अवशोषणविलयस्य च योजना अस्ति, चीनराज्यस्य जहाजनिर्माणसमूहेन च स्वस्य सम्पत्तिसमायोजनस्य आरम्भः कृतः एतानि आयोजनानि केन्द्रीय-उद्यमानां पुनर्गठनस्य प्रवृत्तिं प्रतिबिम्बयन्ति, उद्यमानाम् कृते नूतन-विकास-अवकाशान् च प्रदास्यन्ति ।
अन्तिमेषु वर्षेषु राज्यस्वामित्वयुक्तानां उद्यमानाम् एकीकरणस्य पुनर्गठनस्य च घटनाः बहुधा अभवन्, तथा च राज्यस्वामित्वस्य उद्यमसुधारस्य नूतनचक्रस्य अपेक्षाभिः विपण्यं पूर्णम् अस्ति २०२३ तः राज्यस्वामित्वयुक्तस्य उद्यमसुधारस्य नूतनचक्रस्य मुख्यपरिहाराः सन्ति : परिचालनसूचकव्यवस्थायाः अनुकूलनं निरन्तरं, विपण्यमूल्यप्रबन्धनं सुदृढं करणं, केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् प्रौद्योगिकीनवाचारं सुदृढं करणं, विलयनं अधिग्रहणं च पुनर्गठनं च वर्धयितुं, वर्धनं च राज्यस्वामित्वयुक्तानां उद्यमानाम् कृते पूंजीविपण्यस्य समर्थनम्।
तदतिरिक्तं चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे राज्यस्वामित्वयुक्तानां सम्पत्तिनां, राज्यस्वामित्वयुक्तानां उद्यमानाञ्च भविष्यसुधारार्थं सप्त प्रमुखाः दिशाः प्रस्ताविताः, येषु राज्यस्वामित्वस्य, राज्यस्वामित्वस्य च सुधारस्य गभीरीकरणं च अन्तर्भवति उद्यमानाम्, राज्यस्वामित्वयुक्तानां पूंजीनां, राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सशक्ततां, उत्तमं, बृहत्तरं च भवितुं प्रवर्धयन्, मूलकार्यं वर्धयन्, मूलप्रतिस्पर्धां वर्धयन् च।
यथा यथा केन्द्रीय उद्यमानाम् पुनर्गठनं प्रगच्छति तथा तथा दुर्बलप्रदर्शनयुक्ताः लघुबाजारपूञ्जीकरणयुक्ताः केचन सूचीकृताः कम्पनयः पुनर्गठनस्य लोकप्रियलक्ष्याः भविष्यन्ति केषाञ्चन क्षेत्राणां राज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनआयोगस्य अन्तर्गतं लघुपूञ्जीकरणस्य न्यूनप्रदर्शनस्य स्टॉकस्य पुनर्गठनस्य अपि अधिका सम्भावना भवितुम् अर्हति