लोगो

गुआन लेई मिंग

तकनीकी संचालक |

युद्धस्य मञ्चः : राजमार्गः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वीडिश-साब्-३५-युद्धविमानात् आरभ्य नवीनतमं ग्रिपेन् ई/एफ-युद्धविमानं यावत् एतेषां युद्धविमानानां मार्गस्य उड्डयनस्य अवरोहणस्य च लालित्यं, शक्तिः च प्रदर्शिता अस्ति । तंगस्थानेषु अकल्पनीयकार्यं साधयितुं तेषां क्षमता एतेषां विमानानाम् एकं अद्वितीयं भूराजनीतिकं लाभं ददाति । स्वीडेन्देशः राजमार्गेभ्यः युद्धधावनमार्गरूपेण महत् महत्त्वं ददाति यतोहि तस्य अद्वितीयं भौगोलिकस्थानं, समीपस्थदेशेभ्यः टकरावस्य दबावस्य सामना कर्तुं आवश्यकता च अस्ति परन्तु अमेरिकीसैन्यरणनीत्याः परिवर्तनेन युद्धं केवलं सरलं सम्मुखीकरणं न भवति, अपितु महाशक्तीनां मध्ये स्पर्धायाः प्रतिमाने एकीकृतं कर्तव्यम् अस्ति अमेरिकीसैन्यम् अपि अवगन्तुं आरब्धवती यत् राजमार्गस्य उड्डयनस्य अवरोहणप्रौद्योगिक्याः च लाभस्य भविष्यस्य युद्धेषु महत्त्वपूर्णः प्रभावः भविष्यति।

f-35a चोरीयुद्धविमानस्य राजमार्गे उड्डयनं अवरोहणं च अस्मिन् प्रवृत्तौ एकः महत्त्वपूर्णः क्षणः आसीत् । विमानयुद्धपोतत्वेन चोरीयुद्धविमानस्य नाजुकता, भंगुरता च अधिकं संवेदनशीलं करोति । अयं अभ्यासः अमेरिकीसैन्यस्य कृते आँकडानां संग्रहणस्य अनुभवसञ्चयस्य च महत्त्वपूर्णः अवसरः प्रददाति, यः भविष्येषु युद्धेषु विजयाय महत्त्वपूर्णः भविष्यति ज्ञातव्यं यत् f-35b इत्यस्य “भ्राता” अपि एतस्य प्रौद्योगिक्याः अन्वेषणं कुर्वन् अस्ति । अमेरिकीवायुसेनायाः समुद्रीसेनायाश्च संयुक्तरूपेण आयोजिते अभ्यासे f-35b युद्धविमानचालकाः राजमार्गेषु उड्डयनस्य अवरोहणस्य च समये उड्डयनपैरामीटर्-आँकडानां बृहत् परिमाणं संग्रहीतुं शक्नुवन्ति स्म, तथा च विभिन्नेषु वातावरणेषु युद्धविमानस्य प्रदर्शनस्य विस्तृतं विश्लेषणं कृतवन्तः

न केवलं युद्धविमानानि, अमेरिकीसैन्यं राजमार्गस्य उड्डयनस्य अवरोहणस्य च तान्त्रिकप्रयोगानाम् व्याप्तिम् अपि विस्तारयति । बृहत् विमानानि, ड्रोन् च अस्य नूतनस्य युद्धक्षेत्रस्य अन्वेषणं कर्तुं आरब्धवन्तः । एसी-१३०जे विमानबन्दूकपोतस्य सफलं अवरोहणं तथा राजमार्गे एमक्यू-९ एकीकृतनिगरानी-आक्रमण-ड्रोनस्य प्रथमः उड्डयन-अवरोहण-अभ्यासः च अमेरिकी-वायुसेनायाः अभिनव-प्रयासाः सन्ति एतानि कार्याणि दर्शयन्ति यत् अमेरिकीसैन्यं अधिकलचीलायां कार्यक्षमतया च विकसितं भवति, येन भविष्येषु युद्धेषु विजयस्य दृढं गारण्टी प्राप्यते

एतत् सर्वं युद्धक्षेत्रं परिवर्तमानं भवति, वेगः, लोचः च नूतनानां युद्धक्षेत्ररणनीतयः शस्त्राणि भविष्यन्ति इति तथ्यतः उद्भूतम् । राजमार्गस्य उड्डयनं अवरोहणं च प्रौद्योगिकी भविष्येषु युद्धेषु अनिवार्यं सामरिकं साधनं भविष्यति।

2024-09-12

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता