한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु चीनदेशस्य वाहनविपण्ये "मूल्ययुद्धानां" उन्मादः अभवत् । बीएमडब्ल्यू, ऑडी, मर्सिडीज-बेन्ज् इत्यादीनां विलासितानां ब्राण्ड्-संस्थानां प्रबल-ब्राण्ड्-प्रभावेन घरेलु-बाजारे अग्रणी-स्थानं प्राप्तम् अस्ति तथापि टेस्ला, आदर्श-एनआईओ-इत्यादीनां नूतनानां ऊर्जा-ब्राण्ड्-समूहानां उदयेन विपण्य-वातावरणे प्रमुखाः परिवर्तनाः अभवन् . एतेषां नूतनानां बलानां कार्यक्षमता, उच्चतरबुद्धिः, समृद्धतरविन्यासः च अस्ति, तथा च मोबाईल-अन्तर्जालस्य लोकप्रियतायाः माध्यमेन अधिक-उपभोक्तृणां ध्यानं आकर्षितवन्तः
बीएमडब्ल्यू, मर्सिडीज-बेन्ज, ऑडी इत्येतयोः वास्तविकतायाः सामना कर्तव्यः अस्ति । विपण्यवातावरणे परिवर्तनेन उपभोक्तारः मूल्ययुद्धैः न कष्टं प्राप्नुवन्ति तस्य स्थाने ते उत्पादस्य गुणवत्तां उपयोक्तृ-अनुभवं च मूल्यं ददति, उत्तम-उत्पादानाम् चयनं कर्तुं च इच्छन्ति ।
बीएमडब्ल्यू इत्यस्य विक्रयस्य न्यूनता आकस्मिकं न भवति, अपितु विपण्यवातावरणे परिवर्तनस्य प्रत्यक्षं परिणामः अस्ति । नवीन ऊर्जावाहनप्रौद्योगिक्याः उन्नतिना सह विपण्यसंरचनायां मौलिकपरिवर्तनं भवति ।
"मूल्ययुद्धम्" तः "प्रतियोगिता" यावत् ।पारम्परिकविलासिताब्राण्ड्-समूहानां नूतनशक्तयोः आव्हानानां सम्मुखे स्वस्य सामरिकदिशानां पुनः परीक्षणस्य आवश्यकता वर्तते । नूतनं विपण्यवातावरणं उपयोक्तृआवश्यकता च निर्धारयति यत् बीएमडब्ल्यू, ऑडी, मर्सिडीज-बेन्ज् च स्वविकासरणनीतिषु पुनर्विचारं कर्तुं प्रवृत्ताः सन्ति।
तेषां सम्मुखं विकल्पः भवति यत् ते पारम्परिकं "मूल्ययुद्धं" निरन्तरं निर्वाहयितव्याः, अथवा नूतनशक्तयः उत्पद्यमानानां आव्हानानां निवारणाय अधिकं लचीलं विपणनपद्धतिं स्वीकुर्वन्तु?
भविष्यस्य प्रवृत्तयःनवीन ऊर्जावाहनप्रौद्योगिक्याः अग्रे उन्नतिः, उत्पादस्य गुणवत्तायाः उपयोक्तृअनुभवस्य च उपभोक्तृमागधा च पारम्परिकविलासिताब्राण्ड्-समूहानां अवशिष्टा शक्तिः भग्नः भवति भविष्ये बीएमडब्ल्यू, ऑडी, मर्सिडीज-बेन्ज् इत्येतयोः कृते घोरप्रतिस्पर्धायुक्ते विपण्ये प्रतिस्पर्धां कर्तुं स्वस्य उत्पादानाम् सेवानां च पुनः स्थानं स्थापयितुं आवश्यकता भविष्यति। तेषां नूतनानि भङ्गबिन्दून् अन्वेष्टुं, नूतनं मूल्यं निर्मातुं, उपभोक्तृमान्यतां प्राप्तुं च आवश्यकता वर्तते।
सारांशं कुरुतबीएमडब्ल्यू इत्यस्य विक्रयस्य न्यूनता रात्रौ एव न अभवत्, अपितु विपण्यवातावरणे परिवर्तनस्य परिणामः आसीत् । पारम्परिकविलासिताब्राण्ड्-संस्थानां सामरिकदिशायाः पुनः परीक्षणं परिवर्तनं च कर्तुं आवश्यकता वर्तते ।