लोगो

गुआन लेई मिंग

तकनीकी संचालक |

शङ्घाई-नगरस्य विलासिता-आवास-विपण्येन "ब्लोआउट-आपूर्तिः" आरब्धा, उच्चस्तरीय-आवासीय-विपण्यं च प्रफुल्लितं वर्तते

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लॉन्गशेङ्ग बे परियोजनायाः द्वितीयचरणस्य, ग्रीनटाउन कियन्तान् लिली गार्डन् इत्यस्य तृतीयचरणस्य, सुनाक् बण्ड् क्रमाङ्कस्य १ चरणस्य द्वितीयस्य च सदस्यतायाः दराः सर्वे अपेक्षां अतिक्रान्तवन्तः, तथा च विपण्यां प्रबलं जीवन्तं दृश्यते स्म सीआरआईसी रिसर्च सेण्टर इत्यस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमार्धे शङ्घाईनगरे कुलम् १५४४ बृहत्-परिमाणस्य उच्चस्तरीय-आवासीय-इकायानां विक्रयः अभवत्, यस्य कुलमूल्यं ३० मिलियन युआन्-अधिकं भवति, यत् विगत-दश-वर्षेषु सर्वोच्च-स्तरः अस्ति वर्षाः। अस्मिन् एव काले देशे सर्वत्र कुलमूल्येन १० कोटियुआन्-अधिकं कुलम् १८ "शीर्षविलासिता" परियोजनानि विक्रीताः, येषु शाङ्घाई-नगरस्य प्रायः ८०% भागः आसीत् वर्षस्य प्रथमार्धे शङ्घाई-नगरेण कुलम् २३ उच्चस्तरीयपरियोजनानां आपूर्तिः कृता यस्य औसत-एकक-मूल्यं १,००,००० युआन्/वर्गमीटर्-अधिकं भवति तेषु २० परियोजनासु ७०% अधिकं विक्रय-माध्यमेन दरः आसीत् उद्घाटनस्य प्रथमदिने, पूर्णविपण्यप्रतिस्पर्धां दर्शयन्।

माङ्गं चालितं सुधारयन्शङ्घाई-नगरस्य विलासितागृहविपण्ये एतावत् ध्यानं प्राप्तस्य मुख्यकारणं अस्ति यत् एतत् गृहक्रेतृणां "सुधारस्य आवश्यकतां" पूरयति केचन क्रेतारः स्वसम्पत्त्याः मूल्यं निर्वाहयितुम्, वर्धयितुं च विलासपूर्णसम्पत्त्याः क्रयणं कृत्वा सम्पत्तिविनियोगं कुर्वन्ति । तदतिरिक्तं नगरीयक्षेत्रेषु केषुचित् मध्य-उच्च-स्तरीय-परियोजनासु उल्टा-प्रथम-द्वितीय-हस्त-आवासस्य घटना अद्यापि वर्तते, विशेषतः उच्च-स्तरीय-निवासस्थानेषु उल्टा-स्थानम्, येन नूतन-जीवनशक्तिः अपि प्रविष्टा अस्ति विपणि।

विपण्यविश्वासः नीतिसमर्थनं चअन्तिमेषु वर्षेषु शङ्घाई-नगरस्य नूतन-आवास-विपणनेन नूतन-विकास-अवकाशाः अपि आरब्धाः । यथा यथा विपण्यवातावरणं सुधरति तथा तथा स्थावरजङ्गमस्य भण्डारः निरन्तरं वर्धते, नियामकाः च सकारात्मकसंकेतान् प्रसारयन्ति, यत्र "अचलसम्पत्बाजारस्य पतनं स्थगयितुं स्थिरतां च प्रवर्धयितुं" अस्ति, येन विपण्यस्य अपेक्षासु महत्त्वपूर्णतया सुधारः अभवत् तथा च विपण्यविश्वासः वर्धितः तदतिरिक्तं केचन क्रेतारः स्वसम्पत्त्याः मूल्यं निर्वाहयितुं वर्धयितुं च विलासपूर्णसम्पत्त्याः क्रयणं कृत्वा स्वसम्पत्त्याः आवंटनं कुर्वन्ति, येन विपण्यविश्वासः अधिकं सुदृढः भवति

भविष्यस्य दृष्टिकोणम्नीतिसमर्थनेन, विपण्यवातावरणे परिवर्तनेन च शङ्घाई-नगरस्य विलासितागृहविपण्यं निरन्तरं वर्धते, विकासं च भविष्यति । अहं मन्ये यत् यथा यथा समयः गच्छति तथा तथा शङ्घाई-नगरस्य विलासिता-आवास-विपण्यं नूतन-शिखरस्य आरम्भं करिष्यति, गृह-क्रेतृभ्यः च उत्तम-जीवन-अनुभवं आनयिष्यति |.

2024-10-02

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता