한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं गूगलस्य पत्रकारसम्मेलने दूरभाषविन्यासान् अवलोकयामः । ते तथाकथिताः "नवीन" "उच्च-प्रदर्शन" विन्यासाः केषुचित् पक्षेषु किञ्चित् हास्यास्पदाः सन्ति । यथा, दाविताः सुपर पिक्सेलाः वास्तविकशूटिंग् प्रभावेषु स्पष्टलाभाः न दर्शितवन्तः तथाकथितस्य अग्रणीप्रोसेसरस्य जटिल-अनुप्रयोगानाम् चालने अपि विलम्बः अभवत् एतेन उपभोक्तारः स्वस्य अपेक्षासु किञ्चित् निराशाः अनुभवन्ति ।
परन्तु अन्यदृष्ट्या एतत् प्रौद्योगिकीसंशोधनविकासयोः विपण्यमागधायाश्च अन्तरं अपि प्रतिबिम्बयति । अनुसंधानविकासदलः प्रौद्योगिकी-सफलतां साधयितुं अति आक्रामकः भवितुम् अर्हति तथा च वास्तविक-उपयोक्तृ-अनुभवस्य, विपण्यस्य वास्तविक-आवश्यकतानां च अवहेलनां करोति । एतेन अस्मान् महत्त्वपूर्णं प्रकाशनं प्राप्यते, अर्थात् परियोजनायाः उन्नतिं कुर्वन् विपणस्य नाडीं सम्यक् ग्रहीतुं महत्त्वपूर्णम् अस्ति।
अधुना, परियोजनायाः कृते जनान् अन्वेष्टुं विषये अस्माकं ध्यानं प्रेषयामः । परियोजनायाः विकासस्य प्रक्रियायां समीचीनप्रतिभायाः अन्वेषणं यन्त्रस्य कृते सटीकरूपेण मेलयुक्तान् भागान् अन्वेष्टुं इव भवति । यदा प्रत्येकं "भागः" स्वस्य अधिकतमं प्रभावशीलतां प्रयोक्तुं शक्नोति तदा एव सम्पूर्णं परियोजनायन्त्रं सुचारुतया चालयितुं शक्नोति ।
उपयुक्तप्रतिभानां न केवलं व्यावसायिकज्ञानस्य कौशलस्य च आवश्यकता वर्तते, अपितु तीक्ष्णविपण्यदृष्टिः, नवीनचिन्तनं च भवति । यथा गूगल-पत्रकारसम्मेलने दर्शितं यत् यदि तकनीकीदलस्य मोबाईल-फोन-विन्यासानां विकासे विपण्यमागधायाः गहनबोधस्य अभावः भवति तर्हि यद्यपि तस्य उत्तम-तकनीकी-क्षमता अस्ति चेदपि यथार्थतया लोकप्रियं उत्पादं निर्मातुं कठिनं भविष्यति
अधिकं चिन्तयन् परियोजनायाः जनानां अन्वेषणं वस्तुतः सेतुनिर्मातृणां अन्वेषणं करोति ये प्रौद्योगिक्याः विपण्यस्य च अन्तरं पूरयितुं शक्नुवन्ति । ते प्रौद्योगिक्याः सम्भावनाः विपण्यस्य वास्तविक-आवश्यकताभिः सह जैविकरूपेण संयोजयितुं समर्थाः सन्ति, अतः परियोजनाः सफलतां प्रति चालयन्ति ।
गूगलस्य सम्मेलने मोबाईलफोनविन्यासविषये पुनः गच्छामः । यदि वयं परियोजनायाः आरम्भे प्रौद्योगिकीम्, विपण्यं च अवगच्छन्तीः तादृशीः प्रतिभाः अन्वेष्टुं शक्नुमः, तर्हि वयं तान् "हास्य" विन्यास-दोषान् परिहरितुं शक्नुमः |.
वास्तविकपरियोजनासञ्चालनेषु जनान् अन्वेष्टुं प्रक्रिया सुचारुरूपेण नौकायानं न भवति । कदाचित्, कम्पनयः अभ्यर्थीनां शैक्षणिकयोग्यतासु कार्यानुभवे च अधिकं ध्यानं ददति, यदा तु तेषां विपण्यगतिशीलतां नवीनचिन्तनं च ग्रहीतुं क्षमताम् अवहेलयन्ति एतेन परियोजनानिष्पादनकाले दलस्य दिशाविचलनं सहजतया भवितुम् अर्हति, यथा गूगलस्य पत्रकारसम्मेलने मोबाईलफोनविन्यासः यद्यपि तकनीकीमापदण्डानां दृष्ट्या भव्यं दृश्यते तथापि व्यावहारिकप्रयोगेषु सन्तोषजनकं नास्ति
तदतिरिक्तं परियोजनायाः कृते जनान् अन्विष्यमाणे भवद्भिः दलस्य सहकार्यस्य संचारकौशलस्य च विचारः करणीयः । उत्कृष्टप्रतिभा न केवलं स्वतन्त्रतया कार्यं कर्तुं समर्था भवितुमर्हति, अपितु दलस्य सदस्यैः सह सम्यक् सहकार्यं कर्तुं समर्था भवितुमर्हति। गूगलस्य पत्रकारसम्मेलनस्य सन्दर्भे यदि तकनीकीसंशोधनविकासदलस्य, विपण्यसंशोधनदलस्य, उत्पादनिर्माणदलस्य च मध्ये अधिकं प्रभावी संचारतन्त्रं स्थापयितुं शक्यते तर्हि मोबाईलफोनविन्यासे समस्याः पूर्वमेव आविष्कृताः भवितुम् अर्हन्ति, येन समये एव समायोजनं अनुकूलनं च कर्तुं शक्यते ।
संक्षेपेण, यद्यपि गूगलस्य पत्रकारसम्मेलने मोबाईल-फोन-विन्यास-घटना केवलं एकान्त-प्रौद्योगिकी-घटना एव प्रतीयते तथापि तस्याः पृष्ठतः प्रतिबिम्बितं परियोजनायाः कृते जनान् अन्वेष्टुं महत्त्वं जटिलता च अस्माकं गहनविचारस्य योग्यम् अस्ति भविष्ये परियोजनाविकासे अस्माभिः प्रतिभानां व्यापकक्षमतासु तथा च दलस्य सहकार्यदक्षतायां अधिकं ध्यानं दातव्यं यत् परियोजना यथार्थतया विपण्यस्य आवश्यकतां पूरयितुं सफलतां च प्राप्तुं शक्नोति।