한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कम्पनीयाः ईएसजी-प्रदर्शनस्य आकलनेन निवेशकाः कम्पनीयाः दीर्घकालीनस्थायित्वं सम्भाव्यजोखिमान् च अवगन्तुं साहाय्यं कुर्वन्ति । अस्मिन् न केवलं विशिष्टपर्यावरणसामाजिकशासनप्रदर्शनानि, अपितु कम्पनीयाः रणनीतिकनियोजनं प्रबन्धननिर्णयाः च समाविष्टाः सन्ति । कम्पनीनां कृते परियोजनानि प्रारम्भं कुर्वन् जनान् अन्विष्यन्ते सति तेषां सम्भाव्यप्रतिभागिनां कम्पनीयाः ईएसजी-अवधारणानां मान्यतायाः, तेषां अभ्यासस्य क्षमतायाः च विचारः करणीयः
उत्तमं ईएसजी प्रदर्शनं अधिकानि उत्तरदायी नवीनप्रतिभाः आकर्षयितुं शक्नोति, ये कम्पनीयाः मूल्यैः सह सङ्गतिं कर्तुं अधिकं सम्भावनाः सन्ति तथा च परियोजनानां सफलकार्यन्वयने योगदानं दातुं शक्नुवन्ति। तद्विपरीतम् यदि कस्यापि कम्पनीयाः ईएसजी-विषये न्यूनताः सन्ति तर्हि परियोजनानां कृते जनान् अन्वेष्टुं कष्टानि भवितुमर्हन्ति तथा च उत्तमव्यावसायिकान् आकर्षयितुं कष्टानि अनुभवितुं शक्नुवन्ति
तदतिरिक्तं, यदा कम्पनीप्रबन्धनं निवेशकैः सह ईएसजी-प्रदर्शनं संप्रेषयति, तदा सम्भाव्यपरियोजनाप्रतिभागिभ्यः स्पष्टदृष्टिं लक्ष्याणि च प्रसारयितुं अर्हति एतेन सामान्यकार्यैः सह प्रतिभाः आकर्षयितुं सशक्तं दलप्रयत्नं च निर्मातुं साहाय्यं भवति ।
प्रतिभानां दृष्ट्या एव ते परियोजनासु भागं ग्रहीतुं चयनं कुर्वन्तः कम्पनीयाः ईएसजी-प्रतिष्ठायाः विषये अपि विचारं करिष्यन्ति । यः कम्पनी ईएसजी-विषये ध्यानं ददाति सः प्रायः उत्तमं कार्यवातावरणं विकासस्य च अवसरं प्रदातुं शक्नोति, यत् व्यक्तिगत-वृत्ति-वृद्ध्यर्थं अधिकं अनुकूलं भवति ।
संक्षेपेण, कम्पनीयाः ईएसजी-मूल्यांकनस्य परियोजनानां आरम्भार्थं जनान् अन्वेष्टुं च निकटः आन्तरिकः सम्बन्धः अस्ति । केवलं एतत् सम्पर्कं पूर्णतया अवगत्य तर्कसंगतरूपेण उपयोगं कृत्वा एव कम्पनी अत्यन्तं प्रतिस्पर्धात्मके विपण्ये विशिष्टा भवितुम् अर्हति तथा च स्थायिविकासं प्राप्तुं शक्नोति।