लोगो

गुआन लेई मिंग

तकनीकी संचालक |

मलेशियादेशस्य स्थितिः परियोजनाप्रतिभायाः आवश्यकताः च इति चौराहः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियसुरक्षायाः अस्थिरतायाः प्रभावः आर्थिकविकासे भविष्यति, उद्यमानाम् व्यापारवातावरणं च जटिलं भविष्यति । एतादृशेषु परिस्थितिषु परियोजनायाः कार्यान्वयनम् अधिकानि आव्हानानि सम्मुखीभवति । अनिश्चिततायाः कारणेन बहवः परियोजनाः विलम्बिताः वा समायोजिताः वा अभवन्, प्रतिभायाः माङ्गल्यं च परिवर्तितम् । पूर्वं केषुचित् लोकप्रियपरियोजनाक्षेत्रेषु स्थितिपरिवर्तनस्य कारणेन माङ्गल्याः न्यूनता अभवत्, यदा तु सुरक्षाप्रौद्योगिकीसंशोधनविकासः, संकटप्रबन्धनम् इत्यादयः क्षेत्राणि इत्यादीनां राष्ट्रियसुरक्षासुनिश्चितरणसम्बद्धपरियोजनासु माङ्गल्याः वृद्धिः अभवत् व्यावसायिकप्रतिभाः।

तत्सह प्रतिभायाः प्रवाहः अपि प्रभावितः अभवत् । ये प्रतिभाः मूलतः मलेशियादेशे कार्यं कर्तुं इच्छन्ति स्म ते सुरक्षाचिन्तानां कारणात् त्यक्तुं चयनं कर्तुं शक्नुवन्ति । एतेन यदा समीचीनप्रतिभायाः अन्वेषणस्य विषयः आगच्छति तदा परियोजनायाः व्याप्तिः संकुचिता भवति । परियोजनानां सुचारुप्रगतिः सुनिश्चित्य पर्याप्तप्रतिभाः आकर्षयितुं कम्पनीभ्यः भर्तीव्ययस्य वृद्धिः कर्तव्या भवति ।

तदतिरिक्तं शिक्षाप्रशिक्षणव्यवस्थानां नूतनानां माङ्गल्याः अनुकूलतायाः आवश्यकता वर्तते। राष्ट्रियसुरक्षासम्बद्धपरियोजनानां प्रतिभामागधां पूरयितुं शैक्षिकसंस्थानां पाठ्यक्रमस्य समायोजनं कर्तुं, सम्बन्धितप्रमुखविषयेषु प्रशिक्षणं वर्धयितुं च आवश्यकता भवितुम् अर्हति एतत् न केवलं स्थानीयप्रतिभानां संवर्धनार्थं महत्त्वपूर्णं भवति, अपितु विदेशीयप्रतिभानां आकर्षणे अपि सकारात्मकां भूमिकां निर्वहति ।

यदा परियोजनाप्रबन्धनस्य विषयः आगच्छति तदा जोखिमप्रबन्धनं प्रमुखं भवति। परियोजनाप्रबन्धकानां परियोजनानां सम्मुखीभवितुं शक्यमाणानां विविधानां जोखिमानां अधिकसावधानीपूर्वकं आकलनं करणीयम्, यत्र कार्मिकसुरक्षा, आपूर्तिशृङ्खलाविघटनं, अस्थिरराष्ट्रीयसुरक्षास्थितीनां कारणेन अन्ये विषयाः च सन्ति अस्य आवश्यकता अस्ति यत् परियोजनादलस्य समृद्धजोखिमप्रबन्धनानुभवयुक्ताः प्रतिभाः स्युः ये पूर्वमेव प्रतिक्रियारणनीतयः निर्मातुं शक्नुवन्ति येन परियोजना जटिलवातावरणे निरन्तरं प्रगतिः भवति इति सुनिश्चितं भवति।

संक्षेपेण, यद्यपि मलेशियादेशस्य स्थितिपरिवर्तनस्य परियोजनायाः कृते जनान् अन्वेष्टुं प्रत्यक्ष आवश्यकतायाः सह अल्पः सम्बन्धः इति भासते तथापि वास्तवतः तेषां बहुस्तरयोः गहनः प्रभावः अभवत्, येन सर्वेषां पक्षेभ्यः तदनुरूपं समायोजनं परिवर्तनं च कर्तुं प्रेरितम् परियोजनाविकासः प्रतिभाप्रबन्धनं च।

2024-07-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता